Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
imaṃ tu te mārgamapetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ |
yasminyathāvatsakhi vartamānā bhartāramācchetsyasi kāminībhyaḥ || 1 ||
[Analyze grammar]

naitādṛśaṃ daivatamasti satye sarveṣu lokeṣu sadaivateṣu |
yathā patistasya hi sarvakāmā labhyāḥ prasāde kupitaśca hanyāt || 2 ||
[Analyze grammar]

tasmādapatyaṃ vividhāśca bhogāḥ śayyāsanānyadbhutadarśanāni |
vastrāṇi mālyāni tathaiva gandhāḥ svargaśca loko viṣamā ca kīrtiḥ || 3 ||
[Analyze grammar]

sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni |
sā kṛṣṇamārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca || 4 ||
[Analyze grammar]

tathāśanaiścārubhiragryamālyairdākṣiṇyayogairvividhaiśca gandhaiḥ |
asyāḥ priyo'smīti yathā viditvā tvāmeva saṃśliṣyati sarvabhāvaiḥ || 5 ||
[Analyze grammar]

śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye |
dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam || 6 ||
[Analyze grammar]

saṃpreṣitāyāmatha caiva dāsyāmutthāya sarvaṃ svayameva kuryāḥ |
jānātu kṛṣṇastava bhāvametaṃ sarvātmanā māṃ bhajatīti satye || 7 ||
[Analyze grammar]

tvatsaṃnidhau yatkathayetpatiste yadyapyaguhyaṃ parirakṣitavyam |
kācitsapatnī tava vāsudevaṃ pratyādiśettena bhavedvirāgaḥ || 8 ||
[Analyze grammar]

priyāṃśca raktāṃśca hitāṃśca bhartustānbhojayethā vividhairupāyaiḥ |
dveṣyairapakṣairahitaiśca tasya bhidyasva nityaṃ kuhakoddhataiśca || 9 ||
[Analyze grammar]

madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam |
pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit || 10 ||
[Analyze grammar]

mahākulīnābhirapāpikābhiḥ strībhiḥ satībhistava sakhyamastu |
caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ || 11 ||
[Analyze grammar]

etadyaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca |
mahārhamālyābharaṇāṅgarāgā bhartāramārādhaya puṇyagandhā || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 223

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: