Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
mārkaṇḍeyādibhirvipraiḥ pāṇḍavaiśca mahātmabhiḥ |
kathābhiranukūlābhiḥ sahāsitvā janārdanaḥ || 1 ||
[Analyze grammar]

tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ |
ārurukṣū rathaṃ satyāmāhvayāmāsa keśavaḥ || 2 ||
[Analyze grammar]

satyabhāmā tatastatra svajitvā drupadātmajām |
uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam || 3 ||
[Analyze grammar]

kṛṣṇe mā bhūttavotkaṇṭhā mā vyathā mā prajāgaraḥ |
bhartṛbhirdevasaṃkāśairjitāṃ prāpsyasi medinīm || 4 ||
[Analyze grammar]

na hyevaṃ śīlasaṃpannā naivaṃ pūjitalakṣaṇāḥ |
prāpnuvanti ciraṃ kleśaṃ yathā tvamasitekṣaṇe || 5 ||
[Analyze grammar]

avaśyaṃ ca tvayā bhūmiriyaṃ nihatakaṇṭakā |
bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā || 6 ||
[Analyze grammar]

dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca |
yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje || 7 ||
[Analyze grammar]

yāstāḥ pravrājamānāṃ tvāṃ prāhasandarpamohitāḥ |
tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ || 8 ||
[Analyze grammar]

tava duḥkhopapannāyā yairācaritamapriyam |
viddhi saṃprasthitānsarvāṃstānkṛṣṇe yamasādanam || 9 ||
[Analyze grammar]

putraste prativindhyaśca sutasomastathā vibhuḥ |
śrutakarmārjuniścaiva śatānīkaśca nākuliḥ |
sahadevācca yo jātaḥ śrutasenastavātmajaḥ || 10 ||
[Analyze grammar]

sarve kuśalino vīrāḥ kṛtāstrāśca sutāstava |
abhimanyuriva prītā dvāravatyāṃ ratā bhṛśam || 11 ||
[Analyze grammar]

tvamivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā |
prīyate bhāvanirdvaṃdvā tebhyaśca vigatajvarā || 12 ||
[Analyze grammar]

bheje sarvātmanā caiva pradyumnajananī tathā |
bhānuprabhṛtibhiścainānviśinaṣṭi ca keśavaḥ || 13 ||
[Analyze grammar]

bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ |
rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ |
tulyo hi praṇayasteṣāṃ pradyumnasya ca bhāmini || 14 ||
[Analyze grammar]

evamādi priyaṃ prītyā hṛdyamuktvā manonugam |
gamanāya manaścakre vāsudevarathaṃ prati || 15 ||
[Analyze grammar]

tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam |
āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī || 16 ||
[Analyze grammar]

smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca |
upāvartya tataḥ śīghrairhayaiḥ prāyātparaṃtapaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 224

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: