Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu |
draupadī satyabhāmā ca viviśāte tadā samam |
jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ || 1 ||
[Analyze grammar]

cirasya dṛṣṭvā rājendra te'nyonyasya priyaṃvade |
kathayāmāsatuścitrāḥ kathāḥ kuruyadukṣitām || 2 ||
[Analyze grammar]

athābravītsatyabhāmā kṛṣṇasya mahiṣī priyā |
sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā || 3 ||
[Analyze grammar]

kena draupadi vṛttena pāṇḍavānupatiṣṭhasi |
lokapālopamānvīrānyūnaḥ paramasaṃmatān |
kathaṃ ca vaśagāstubhyaṃ na kupyanti ca te śubhe || 4 ||
[Analyze grammar]

tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane |
mukhaprekṣāśca te sarve tattvametadbravīhi me || 5 ||
[Analyze grammar]

vratacaryā tapo vāpi snānamantrauṣadhāni vā |
vidyāvīryaṃ mūlavīryaṃ japahomastathāgadāḥ || 6 ||
[Analyze grammar]

mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam |
yena kṛṣṇe bhavennityaṃ mama kṛṣṇo vaśānugaḥ || 7 ||
[Analyze grammar]

evamuktvā satyabhāmā virarāma yaśasvinī |
pativratā mahābhāgā draupadī pratyuvāca tām || 8 ||
[Analyze grammar]

asatstrīṇāṃ samācāraṃ satye māmanupṛcchasi |
asadācarite mārge kathaṃ syādanukīrtanam || 9 ||
[Analyze grammar]

anupraśnaḥ saṃśayo vā naitattvayyupapadyate |
tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā || 10 ||
[Analyze grammar]

yadaiva bhartā jānīyānmantramūlaparāṃ striyam |
udvijeta tadaivāsyāḥ sarpādveśmagatādiva || 11 ||
[Analyze grammar]

udvignasya kutaḥ śāntiraśāntasya kutaḥ sukham |
na jātu vaśago bhartā striyāḥ syānmantrakāraṇāt || 12 ||
[Analyze grammar]

amitraprahitāṃścāpi gadānparamadāruṇān |
mūlapravādairhi viṣaṃ prayacchanti jighāṃsavaḥ || 13 ||
[Analyze grammar]

jihvayā yāni puruṣastvacā vāpyupasevate |
tatra cūrṇāni dattāni hanyuḥ kṣipramasaṃśayam || 14 ||
[Analyze grammar]

jalodarasamāyuktāḥ śvitriṇaḥ palitāstathā |
apumāṃsaḥ kṛtāḥ strībhirjaḍāndhabadhirāstathā || 15 ||
[Analyze grammar]

pāpānugāstu pāpāstāḥ patīnupasṛjantyuta |
na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana || 16 ||
[Analyze grammar]

vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu |
tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini || 17 ||
[Analyze grammar]

ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā |
sadārānpāṇḍavānnityaṃ prayatopacarāmyaham || 18 ||
[Analyze grammar]

praṇayaṃ pratisaṃgṛhya nidhāyātmānamātmani |
śuśrūṣurnirabhīmānā patīnāṃ cittarakṣiṇī || 19 ||
[Analyze grammar]

durvyāhṛtācchaṅkamānā duḥsthitādduravekṣitāt |
durāsitāddurvrajitādiṅgitādhyāsitādapi || 20 ||
[Analyze grammar]

sūryavaiśvānaranibhānsomakalpānmahārathān |
seve cakṣurhaṇaḥ pārthānugratejaḥpratāpinaḥ || 21 ||
[Analyze grammar]

devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ |
dravyavānabhirūpo vā na me'nyaḥ puruṣo mataḥ || 22 ||
[Analyze grammar]

nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari |
na saṃviśāmi nāśnāmi sadā karmakareṣvapi || 23 ||
[Analyze grammar]

kṣetrādvanādvā grāmādvā bhartāraṃ gṛhamāgatam |
pratyutthāyābhinandāmi āsanenodakena ca || 24 ||
[Analyze grammar]

pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī |
saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā || 25 ||
[Analyze grammar]

atiraskṛtasaṃbhāṣā duḥstriyo nānusevatī |
anukūlavatī nityaṃ bhavāmyanalasā sadā || 26 ||
[Analyze grammar]

anarme cāpi hasanaṃ dvāri sthānamabhīkṣṇaśaḥ |
avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye || 27 ||
[Analyze grammar]

atihāsātiroṣau ca krodhasthānaṃ ca varjaye |
niratāhaṃ sadā satye bhartṝṇāmupasevane |
sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana || 28 ||
[Analyze grammar]

yadā pravasate bhartā kuṭumbārthena kenacit |
sumanovarṇakāpetā bhavāmi vratacāriṇī || 29 ||
[Analyze grammar]

yacca bhartā na pibati yacca bhartā na khādati |
yacca nāśnāti me bhartā sarvaṃ tadvarjayāmyaham || 30 ||
[Analyze grammar]

yathopadeśaṃ niyatā vartamānā varāṅgane |
svalaṃkṛtā suprayatā bhartuḥ priyahite ratā || 31 ||
[Analyze grammar]

ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā |
bhikṣābaliśrāddhamiti sthālīpākāśca parvasu |
mānyānāṃ mānasatkārā ye cānye viditā mayā || 32 ||
[Analyze grammar]

tānsarvānanuvartāmi divārātramatandritā |
vinayānniyamāṃścāpi sadā sarvātmanā śritā || 33 ||
[Analyze grammar]

mṛdūnsataḥ satyaśīlānsatyadharmānupālinaḥ |
āśīviṣāniva kruddhānpatīnparicarāmyaham || 34 ||
[Analyze grammar]

patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ |
sa devaḥ sā gatirnānyā tasya kā vipriyaṃ caret || 35 ||
[Analyze grammar]

ahaṃ patīnnātiśaye nātyaśne nātibhūṣaye |
nāpi parivade śvaśrūṃ sarvadā pariyantritā || 36 ||
[Analyze grammar]

avadhānena subhage nityotthānatayaiva ca |
bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca || 37 ||
[Analyze grammar]

nityamāryāmahaṃ kuntīṃ vīrasūṃ satyavādinīm |
svayaṃ paricarāmyekā snānācchādanabhojanaiḥ || 38 ||
[Analyze grammar]

naitāmatiśaye jātu vastrabhūṣaṇabhojanaiḥ |
nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām || 39 ||
[Analyze grammar]

aṣṭāvagre brāhmaṇānāṃ sahasrāṇi sma nityadā |
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane || 40 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ |
triṃśaddāsīka ekaiko yānbibharti yudhiṣṭhiraḥ || 41 ||
[Analyze grammar]

daśānyāni sahasrāṇi yeṣāmannaṃ susaṃskṛtam |
hriyate rukmapātrībhiryatīnāmūrdhvaretasām || 42 ||
[Analyze grammar]

tānsarvānagrahāreṇa brāhmaṇānbrahmavādinaḥ |
yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ || 43 ||
[Analyze grammar]

śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ |
kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ || 44 ||
[Analyze grammar]

mahārhamālyābharaṇāḥ suvarṇāścandanokṣitāḥ |
maṇīnhema ca bibhratyo nṛtyagītaviśāradāḥ || 45 ||
[Analyze grammar]

tāsāṃ nāma ca rūpaṃ ca bhojanācchādanāni ca |
sarvāsāmeva vedāhaṃ karma caiva kṛtākṛtam || 46 ||
[Analyze grammar]

śataṃ dāsīsahasrāṇi kuntīputrasya dhīmataḥ |
pātrīhastā divārātramatithīnbhojayantyuta || 47 ||
[Analyze grammar]

śatamaśvasahasrāṇi daśa nāgāyutāni ca |
yudhiṣṭhirasyānuyātramindraprasthanivāsinaḥ || 48 ||
[Analyze grammar]

etadāsīttadā rājño yanmahīṃ paryapālayat |
yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca || 49 ||
[Analyze grammar]

antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ |
ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam || 50 ||
[Analyze grammar]

sarvaṃ rājñaḥ samudayamāyaṃ ca vyayameva ca |
ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām || 51 ||
[Analyze grammar]

mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ |
upāsanaratāḥ sarve ghaṭante sma śubhānane || 52 ||
[Analyze grammar]

tamahaṃ bhāramāsaktamanādhṛṣyaṃ durātmabhiḥ |
sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai || 53 ||
[Analyze grammar]

adhṛṣyaṃ varuṇasyeva nidhipūrṇamivodadhim |
ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām || 54 ||
[Analyze grammar]

aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ |
ārādhayantyāḥ kauravyāṃstulyā rātrirahaśca me || 55 ||
[Analyze grammar]

prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca |
nityakālamahaṃ satye etatsaṃvananaṃ mama || 56 ||
[Analyze grammar]

etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat |
asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye || 57 ||
[Analyze grammar]

tacchrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā |
uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm || 58 ||
[Analyze grammar]

abhipannāsmi pāñcāli yājñaseni kṣamasva me |
kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 222

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: