Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
evaṃ tu sūkṣme kathite dharmavyādhena bhārata |
brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ || 1 ||
[Analyze grammar]

brāhmaṇa uvāca |
sattvasya rajasaścaiva tamasaśca yathātatham |
guṇāṃstattvena me brūhi yathāvadiha pṛcchataḥ || 2 ||
[Analyze grammar]

vyādha uvāca |
hanta te kathayiṣyāmi yanmāṃ tvaṃ paripṛcchasi |
eṣāṃ guṇānpṛthaktvena nibodha gadato mama || 3 ||
[Analyze grammar]

mohātmakaṃ tamasteṣāṃ raja eṣāṃ pravartakam |
prakāśabahulatvācca sattvaṃ jyāya ihocyate || 4 ||
[Analyze grammar]

avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ |
durdṛśīkastamodhvastaḥ sakrodhastāmaso'lasaḥ || 5 ||
[Analyze grammar]

pravṛttavākyo mantrī ca yo'nurāgyabhyasūyakaḥ |
vivitsamāno viprarṣe stabdho mānī sa rājasaḥ || 6 ||
[Analyze grammar]

prakāśabahulo dhīro nirvivitso'nasūyakaḥ |
akrodhano naro dhīmāndāntaścaiva sa sāttvikaḥ || 7 ||
[Analyze grammar]

sāttvikastvatha saṃbuddho lokavṛttena kliśyate |
yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate || 8 ||
[Analyze grammar]

vairāgyasya hi rūpaṃ tu pūrvameva pravartate |
mṛdurbhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat || 9 ||
[Analyze grammar]

tato'sya sarvadvaṃdvāni praśāmyanti parasparam |
na cāsya saṃyamo nāma kvacidbhavati kaścana || 10 ||
[Analyze grammar]

śūdrayonau hi jātasya sadguṇānupatiṣṭhataḥ |
vaiśyatvaṃ bhavati brahmankṣatriyatvaṃ tathaiva ca || 11 ||
[Analyze grammar]

ārjave vartamānasya brāhmaṇyamabhijāyate |
guṇāste kīrtitāḥ sarve kiṃ bhūyaḥ śrotumicchasi || 12 ||
[Analyze grammar]

brāhmaṇa uvāca |
pārthivaṃ dhātumāsādya śārīro'gniḥ kathaṃ bhavet |
avakāśaviśeṣeṇa kathaṃ vartayate'nilaḥ || 13 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
praśnametaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira |
vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane || 14 ||
[Analyze grammar]

vyādha uvāca |
mūrdhānamāśrito vahniḥ śarīraṃ paripālayan |
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate |
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ prāṇe pratiṣṭhitam || 15 ||
[Analyze grammar]

śreṣṭhaṃ tadeva bhūtānāṃ brahmajyotirupāsmahe |
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ |
mano buddhirahaṃkāro bhūtānāṃ viṣayaśca saḥ || 16 ||
[Analyze grammar]

evaṃ tviha sa sarvatra prāṇena paripālyate |
pṛṣṭhatastu samānena svāṃ svāṃ gatimupāśritaḥ || 17 ||
[Analyze grammar]

bastimūle gude caiva pāvakaḥ samupāśritaḥ |
vahanmūtraṃ purīṣaṃ cāpyapānaḥ parivartate || 18 ||
[Analyze grammar]

prayatne karmaṇi bale ya ekastriṣu vartate |
udāna iti taṃ prāhuradhyātmaviduṣo janāḥ || 19 ||
[Analyze grammar]

saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ |
śarīreṣu manuṣyāṇāṃ vyāna ityupadiṣyate || 20 ||
[Analyze grammar]

dhātuṣvagnistu vitataḥ sa tu vāyusamīritaḥ |
rasāndhātūṃśca doṣāṃśca vartayanparidhāvati || 21 ||
[Analyze grammar]

prāṇānāṃ saṃnipātāttu saṃnipātaḥ prajāyate |
ūṣmā cāgniriti jñeyo yo'nnaṃ pacati dehinām || 22 ||
[Analyze grammar]

apānodānayormadhye prāṇavyānau samāhitau |
samanvitastvadhiṣṭhānaṃ samyakpacati pāvakaḥ || 23 ||
[Analyze grammar]

tasyāpi pāyuparyantastathā syādgudasaṃjñitaḥ |
srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām || 24 ||
[Analyze grammar]

agnivegavahaḥ prāṇo gudānte pratihanyate |
sa ūrdhvamāgamya punaḥ samutkṣipati pāvakam || 25 ||
[Analyze grammar]

pakvāśayastvadho nābhyā ūrdhvamāmāśayaḥ sthitaḥ |
nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ || 26 ||
[Analyze grammar]

pravṛttā hṛdayātsarvāstiryagūrdhvamadhastathā |
vahantyannarasānnāḍyo daśa prāṇapracoditāḥ || 27 ||
[Analyze grammar]

yogināmeṣa mārgastu yena gacchanti tatparam |
jitaklamāsanā dhīrā mūrdhanyātmānamādadhuḥ |
evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu || 28 ||
[Analyze grammar]

ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ |
mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam || 29 ||
[Analyze grammar]

tasminyaḥ saṃsthito hyagnirnityaṃ sthālyāmivāhitaḥ |
ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam || 30 ||
[Analyze grammar]

devo yaḥ saṃsthitastasminnabbinduriva puṣkare |
kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam || 31 ||
[Analyze grammar]

jīvātmakāni jānīhi rajaḥ sattvaṃ tamastathā |
jīvamātmaguṇaṃ viddhi tathātmānaṃ parātmakam || 32 ||
[Analyze grammar]

sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam |
tataḥ paraṃ kṣetravido vadanti prākalpayadyo bhuvanāni sapta || 33 ||
[Analyze grammar]

evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate |
dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ || 34 ||
[Analyze grammar]

cittasya hi prasādena hanti karma śubhāśubham |
prasannātmātmani sthitvā sukhamānantyamaśnute || 35 ||
[Analyze grammar]

lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet |
nivāte vā yathā dīpo dīpyetkuśaladīpitaḥ || 36 ||
[Analyze grammar]

pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ |
laghvāhāro viśuddhātmā paśyannātmānamātmani || 37 ||
[Analyze grammar]

pradīpteneva dīpena manodīpena paśyati |
dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate || 38 ||
[Analyze grammar]

sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ |
etatpavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ || 39 ||
[Analyze grammar]

nityaṃ krodhāttapo rakṣecchriyaṃ rakṣeta matsarāt |
vidyāṃ mānāpamānābhyāmātmānaṃ tu pramādataḥ || 40 ||
[Analyze grammar]

ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam |
ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam || 41 ||
[Analyze grammar]

satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet |
yadbhūtahitamatyantaṃ tadvai satyaṃ paraṃ matam || 42 ||
[Analyze grammar]

yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā |
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān || 43 ||
[Analyze grammar]

yato na gururapyenaṃ cyāvayedupapādayan |
taṃ vidyādbrahmaṇo yogaṃ viyogaṃ yogasaṃjñitam || 44 ||
[Analyze grammar]

na hiṃsyātsarvabhūtāni maitrāyaṇagataścaret |
nedaṃ jīvitamāsādya vairaṃ kurvīta kenacit || 45 ||
[Analyze grammar]

ākiṃcanyaṃ susaṃtoṣo nirāśitvamacāpalam |
etadeva paraṃ jñānaṃ sadātmajñānamuttamam || 46 ||
[Analyze grammar]

parigrahaṃ parityajya bhava buddhyā yatavrataḥ |
aśokaṃ sthānamātiṣṭhenniścalaṃ pretya ceha ca || 47 ||
[Analyze grammar]

taponityena dāntena muninā saṃyatātmanā |
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā || 48 ||
[Analyze grammar]

guṇāguṇamanāsaṅgamekakāryamanantaram |
etadbrāhmaṇa te vṛttamāhurekapadaṃ sukham || 49 ||
[Analyze grammar]

parityajati yo duḥkhaṃ sukhaṃ cāpyubhayaṃ naraḥ |
brahma prāpnoti so'tyantamasaṅgena ca gacchati || 50 ||
[Analyze grammar]

yathāśrutamidaṃ sarvaṃ samāsena dvijottama |
etatte sarvamākhyātaṃ kiṃ bhūyaḥ śrotumicchasi || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 203

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: