Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
evamuktaḥ sa viprastu dharmavyādhena bhārata |
kathāmakathayadbhūyo manasaḥ prītivardhanīm || 1 ||
[Analyze grammar]

brāhmaṇa |
mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara |
ekaikasya guṇānsamyakpañcānāmapi me vada || 2 ||
[Analyze grammar]

vyādha uvāca |
bhūmirāpastathā jyotirvāyurākāśameva ca |
guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān || 3 ||
[Analyze grammar]

bhūmiḥ pañcaguṇā brahmannudakaṃ ca caturguṇam |
guṇāstrayastejasi ca trayaścākāśavātayoḥ || 4 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |
ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ || 5 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca rasaścāpi dvijottama |
apāmete guṇā brahmankīrtitāstava suvrata || 6 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca tejaso'tha guṇāstrayaḥ |
śabdaḥ sparśaśca vāyau tu śabda ākāśa eva ca || 7 ||
[Analyze grammar]

ete pañcadaśa brahmanguṇā bhūteṣu pañcasu |
vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ |
anyonyaṃ nātivartante saṃpacca bhavati dvija || 8 ||
[Analyze grammar]

yadā tu viṣamībhāvamācaranti carācarāḥ |
tadā dehī dehamanyaṃ vyatirohati kālataḥ || 9 ||
[Analyze grammar]

ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ |
tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ |
yairāvṛtamidaṃ sarvaṃ jagatsthāvarajaṅgamam || 10 ||
[Analyze grammar]

indriyaiḥ sṛjyate yadyattattadvyaktamiti smṛtam |
avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam || 11 ||
[Analyze grammar]

yathāsvaṃ grāhakānyeṣāṃ śabdādīnāmimāni tu |
indriyāṇi yadā dehī dhārayanniha tapyate || 12 ||
[Analyze grammar]

loke vitatamātmānaṃ lokaṃ cātmani paśyati |
parāvarajñaḥ saktaḥ sansarvabhūtāni paśyati || 13 ||
[Analyze grammar]

paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā |
brahmabhūtasya saṃyogo nāśubhenopapadyate || 14 ||
[Analyze grammar]

jñānamūlātmakaṃ kleśamativṛttasya mohajam |
loko buddhiprakāśena jñeyamārgeṇa dṛśyate || 15 ||
[Analyze grammar]

anādinidhanaṃ jantumātmayoniṃ sadāvyayam |
anaupamyamamūrtaṃ ca bhagavānāha buddhimān |
tapomūlamidaṃ sarvaṃ yanmāṃ viprānupṛcchasi || 16 ||
[Analyze grammar]

indriyāṇyeva tatsarvaṃ yatsvarganarakāvubhau |
nigṛhītavisṛṣṭāni svargāya narakāya ca || 17 ||
[Analyze grammar]

eṣa yogavidhiḥ kṛtsno yāvadindriyadhāraṇam |
etanmūlaṃ hi tapasaḥ kṛtsnasya narakasya ca || 18 ||
[Analyze grammar]

indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam |
saṃniyamya tu tānyeva tataḥ siddhimavāpnute || 19 ||
[Analyze grammar]

ṣaṇṇāmātmani nityānāmaiśvaryaṃ yo'dhigacchati |
na sa pāpaiḥ kuto'narthairyujyate vijitendriyaḥ || 20 ||
[Analyze grammar]

rathaḥ śarīraṃ puruṣasya dṛṣṭamātmā niyantendriyāṇyāhuraśvān |
tairapramattaḥ kuśalī sadaśvairdāntaiḥ sukhaṃ yāti rathīva dhīraḥ || 21 ||
[Analyze grammar]

ṣaṇṇāmātmani nityānāmindriyāṇāṃ pramāthinām |
yo dhīro dhārayedraśmīnsa syātparamasārathiḥ || 22 ||
[Analyze grammar]

indriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu |
dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayeddhruvam || 23 ||
[Analyze grammar]

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate |
tadasya harate buddhiṃ nāvaṃ vāyurivāmbhasi || 24 ||
[Analyze grammar]

yeṣu vipratipadyante ṣaṭsu mohātphalāgame |
teṣvadhyavasitādhyāyī vindate dhyānajaṃ phalam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 202

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: