Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
evamuktastu vipreṇa dharmavyādho yudhiṣṭhira |
pratyuvāca yathā vipraṃ tacchṛṇuṣva narādhipa || 1 ||
[Analyze grammar]

vyādha uvāca |
vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate |
tatprāpya kāmaṃ bhajate krodhaṃ ca dvijasattama || 2 ||
[Analyze grammar]

tatastadarthaṃ yatate karma cārabhate mahat |
iṣṭānāṃ rūpagandhānāmabhyāsaṃ ca niṣevate || 3 ||
[Analyze grammar]

tato rāgaḥ prabhavati dveṣaśca tadanantaram |
tato lobhaḥ prabhavati mohaśca tadanantaram || 4 ||
[Analyze grammar]

tasya lobhābhibhūtasya rāgadveṣahatasya ca |
na dharme jāyate buddhirvyājāddharmaṃ karoti ca || 5 ||
[Analyze grammar]

vyājena carate dharmamarthaṃ vyājena rocate |
vyājena sidhyamāneṣu dhaneṣu dvijasattama |
tatraiva ramate buddhistataḥ pāpaṃ cikīrṣati || 6 ||
[Analyze grammar]

suhṛdbhirvāryamāṇaśca paṇḍitaiśca dvijottama |
uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam || 7 ||
[Analyze grammar]

adharmastrividhastasya vardhate rāgadoṣataḥ |
pāpaṃ cintayate cāpi bravīti ca karoti ca || 8 ||
[Analyze grammar]

tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ |
ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ || 9 ||
[Analyze grammar]

sa tenāsukhamāpnoti paratra ca vihanyate |
pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu || 10 ||
[Analyze grammar]

yastvetānprajñayā doṣānpūrvamevānupaśyati |
kuśalaḥ sukhaduḥkheṣu sādhūṃścāpyupasevate |
tasya sādhusamārambhādbuddhirdharmeṣu jāyate || 11 ||
[Analyze grammar]

brāhmaṇa uvāca |
bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate |
divyaprabhāvaḥ sumahānṛṣireva mato'si me || 12 ||
[Analyze grammar]

vyādha uvāca |
brāhmaṇā vai mahābhāgāḥ pitaro'grabhujaḥ sadā |
teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā || 13 ||
[Analyze grammar]

yatteṣāṃ ca priyaṃ tatte vakṣyāmi dvijasattama |
namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me || 14 ||
[Analyze grammar]

idaṃ viśvaṃ jagatsarvamajayyaṃ cāpi sarvaśaḥ |
mahābhūtātmakaṃ brahmannātaḥ parataraṃ bhavet || 15 ||
[Analyze grammar]

mahābhūtāni khaṃ vāyuragnirāpastathā ca bhūḥ |
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ || 16 ||
[Analyze grammar]

teṣāmapi guṇāḥ sarve guṇavṛttiḥ parasparam |
pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu || 17 ||
[Analyze grammar]

ṣaṣṭhastu cetanā nāma mana ityabhidhīyate |
saptamī tu bhavedbuddhirahaṃkārastataḥ param || 18 ||
[Analyze grammar]

indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamastathā |
ityeṣa saptadaśako rāśiravyaktasaṃjñakaḥ || 19 ||
[Analyze grammar]

sarvairihendriyārthaistu vyaktāvyaktaiḥ susaṃvṛtaḥ |
caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ |
etatte sarvamākhyātaṃ kiṃ bhūyo śrotumicchasi || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 201

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: