Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśravaṇa uvāca |
yudhiṣṭhira dhṛtirdākṣyaṃ deśakālau parākramaḥ |
lokatantravidhānānāmeṣa pañcavidho vidhiḥ || 1 ||
[Analyze grammar]

dhṛtimantaśca dakṣāśca sve sve karmaṇi bhārata |
parākramavidhānajñā narāḥ kṛtayuge'bhavan || 2 ||
[Analyze grammar]

dhṛtimāndeśakālajñaḥ sarvadharmavidhānavit |
kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīmanuśāsti vai || 3 ||
[Analyze grammar]

ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu |
sa loke labhate vīra yaśaḥ pretya ca sadgatim || 4 ||
[Analyze grammar]

deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam |
saṃprāptastridive rājyaṃ vṛtrahā vasubhiḥ saha || 5 ||
[Analyze grammar]

pāpātmā pāpabuddhiryaḥ pāpamevānuvartate |
karmaṇāmavibhāgajñaḥ pretya ceha ca naśyati || 6 ||
[Analyze grammar]

akālajñaḥ sudurmedhāḥ kāryāṇāmaviśeṣavit |
vṛthācārasamārambhaḥ pretya ceha ca naśyati || 7 ||
[Analyze grammar]

sāhase vartamānānāṃ nikṛtīnāṃ durātmanām |
sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ || 8 ||
[Analyze grammar]

adharmajño'valiptaśca bālabuddhiramarṣaṇaḥ |
nirbhayo bhīmaseno'yaṃ taṃ śādhi puruṣarṣabha || 9 ||
[Analyze grammar]

ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyastvamāśramam |
tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa || 10 ||
[Analyze grammar]

alakāḥ saha gandharvairyakṣaiśca saha rākṣasaiḥ |
manniyuktā manuṣyendra sarve ca girivāsinaḥ |
rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ || 11 ||
[Analyze grammar]

sāhaseṣu ca saṃtiṣṭhanniha śaile vṛkodaraḥ |
vāryatāṃ sādhvayaṃ rājaṃstvayā dharmabhṛtāṃ vara || 12 ||
[Analyze grammar]

itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ |
upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ || 13 ||
[Analyze grammar]

tathaiva cānnapānāni svādūni ca bahūni ca |
upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha || 14 ||
[Analyze grammar]

yathā jiṣṇurmahendrasya yathā vāyorvṛkodaraḥ |
dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ || 15 ||
[Analyze grammar]

ātmajāvātmasaṃpannau yamau cobhau yathāśvinoḥ |
rakṣyāstadvanmamāpīha yūyaṃ sarve yudhiṣṭhira || 16 ||
[Analyze grammar]

arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit |
bhīmasenādavarajaḥ phalgunaḥ kuśalī divi || 17 ||
[Analyze grammar]

yāḥ kāścana matā lokeṣvagryāḥ paramasaṃpadaḥ |
janmaprabhṛti tāḥ sarvāḥ sthitāstāta dhanaṃjaye || 18 ||
[Analyze grammar]

damo dānaṃ balaṃ buddhirhrīrdhṛtisteja uttamam |
etānyapi mahāsattve sthitānyamitatejasi || 19 ||
[Analyze grammar]

na mohātkurute jiṣṇuḥ karma pāṇḍava garhitam |
na pārthasya mṛṣoktāni kathayanti narā nṛṣu || 20 ||
[Analyze grammar]

sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ |
mānitaḥ kurute'strāṇi śakrasadmani bhārata || 21 ||
[Analyze grammar]

yo'sau sarvānmahīpālāndharmeṇa vaśamānayat |
sa śaṃtanurmahātejāḥ pitustava pitāmahaḥ |
prīyate pārtha pārthena divi gāṇḍīvadhanvanā || 22 ||
[Analyze grammar]

samyakcāsau mahāvīryaḥ kuladhurya iva sthitaḥ |
pitṝndevāṃstathā viprānpūjayitvā mahāyaśāḥ |
sapta mukhyānmahāmedhānāharadyamunāṃ prati || 23 ||
[Analyze grammar]

adhirājaḥ sa rājaṃstvāṃ śaṃtanuḥ prapitāmahaḥ |
svargajicchakralokasthaḥ kuśalaṃ paripṛcchati || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha |
prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ || 25 ||
[Analyze grammar]

tato'bravīddhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam |
mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ || 26 ||
[Analyze grammar]

sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ |
kāmānupahariṣyanti yakṣā vo bharatarṣabhāḥ || 27 ||
[Analyze grammar]

śīghrameva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ |
sākṣānmaghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ || 28 ||
[Analyze grammar]

evamuttamakarmāṇamanuśiṣya yudhiṣṭhiram |
astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ || 29 ||
[Analyze grammar]

taṃ paristomasaṃkīrṇairnānāratnavibhūṣitaiḥ |
yānairanuyayuryakṣā rākṣasāśca sahasraśaḥ || 30 ||
[Analyze grammar]

pakṣiṇāmiva nirghoṣaḥ kuberasadanaṃ prati |
babhūva paramāśvānāmairāvatapathe yatām || 31 ||
[Analyze grammar]

te jagmustūrṇamākāśaṃ dhanādhipativājinaḥ |
prakarṣanta ivābhrāṇi pibanta iva mārutam || 32 ||
[Analyze grammar]

tatastāni śarīrāṇi gatasattvāni rakṣasām |
apākṛṣyanta śailāgrāddhanādhipatiśāsanāt || 33 ||
[Analyze grammar]

teṣāṃ hi śāpakālo'sau kṛto'gastyena dhīmatā |
samare nihatāstasmātsarve maṇimatā saha || 34 ||
[Analyze grammar]

pāṇḍavāstu mahātmānasteṣu veśmasu tāṃ kṣapām |
sukhamūṣurgatodvegāḥ pūjitāḥ sarvarākṣasaiḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 159

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: