Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ sūryodaye dhaumyaḥ kṛtvāhnikamariṃdama |
ārṣṭiṣeṇena sahitaḥ pāṇḍavānabhyavartata || 1 ||
[Analyze grammar]

te'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha |
tataḥ prāñjalayaḥ sarve brāhmaṇāṃstānapūjayan || 2 ||
[Analyze grammar]

tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare |
prācīṃ diśamabhiprekṣya maharṣiridamabravīt || 3 ||
[Analyze grammar]

asau sāgaraparyantāṃ bhūmimāvṛtya tiṣṭhati |
śailarājo mahārāja mandaro'bhivirājate || 4 ||
[Analyze grammar]

indravaiśravaṇāvetāṃ diśaṃ pāṇḍava rakṣataḥ |
parvataiśca vanāntaiśca kānanaiścopaśobhitām || 5 ||
[Analyze grammar]

etadāhurmahendrasya rājño vaiśravaṇasya ca |
ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ || 6 ||
[Analyze grammar]

ataścodyantamādityamupatiṣṭhanti vai prajāḥ |
ṛṣayaścāpi dharmajñāḥ siddhāḥ sādhyāśca devatāḥ || 7 ||
[Analyze grammar]

yamastu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ |
pretasattvagatīmetāṃ dakṣiṇāmāśrito diśam || 8 ||
[Analyze grammar]

etatsaṃyamanaṃ puṇyamatīvādbhutadarśanam |
pretarājasya bhavanamṛddhyā paramayā yutam || 9 ||
[Analyze grammar]

yaṃ prāpya savitā rājansatyena pratitiṣṭhati |
astaṃ parvatarājānametamāhurmanīṣiṇaḥ || 10 ||
[Analyze grammar]

etaṃ parvatarājānaṃ samudraṃ ca mahodadhim |
āvasanvaruṇo rājā bhūtāni parirakṣati || 11 ||
[Analyze grammar]

udīcīṃ dīpayanneṣa diśaṃ tiṣṭhati kīrtimān |
mahāmerurmahābhāga śivo brahmavidāṃ gatiḥ || 12 ||
[Analyze grammar]

yasminbrahmasadaścaiva tiṣṭhate ca prajāpatiḥ |
bhūtātmā visṛjansarvaṃ yatkiṃcijjaṅgamāgamam || 13 ||
[Analyze grammar]

yānāhurbrahmaṇaḥ putrānmānasāndakṣasaptamān |
teṣāmapi mahāmeruḥ sthānaṃ śivamanāmayam || 14 ||
[Analyze grammar]

atraiva pratitiṣṭhanti punaratrodayanti ca |
sapta devarṣayastāta vasiṣṭhapramukhāḥ sadā || 15 ||
[Analyze grammar]

deśaṃ virajasaṃ paśya meroḥ śikharamuttamam |
yatrātmatṛptairadhyāste devaiḥ saha pitāmahaḥ || 16 ||
[Analyze grammar]

yamāhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam |
anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param || 17 ||
[Analyze grammar]

brahmaṇaḥ sadanāttasya paraṃ sthānaṃ prakāśate |
devāśca yatnātpaśyanti divyaṃ tejomayaṃ śivam || 18 ||
[Analyze grammar]

atyarkānaladīptaṃ tatsthānaṃ viṣṇormahātmanaḥ |
svayaiva prabhayā rājanduṣprekṣyaṃ devadānavaiḥ || 19 ||
[Analyze grammar]

tadvai jyotīṃṣi sarvāṇi prāpya bhāsanti no'pi ca |
svayaṃ vibhuradīnātmā tatra hyabhivirājate || 20 ||
[Analyze grammar]

yatayastatra gacchanti bhaktyā nārāyaṇaṃ harim |
pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ || 21 ||
[Analyze grammar]

yogasiddhā mahātmānastamomohavivarjitāḥ |
tatra gatvā punarnemaṃ lokamāyānti bhārata || 22 ||
[Analyze grammar]

sthānametanmahābhāga dhruvamakṣayamavyayam |
īśvarasya sadā hyetatpraṇamātra yudhiṣṭhira || 23 ||
[Analyze grammar]

etaṃ jyotīṃṣi sarvāṇi prakarṣanbhagavānapi |
kurute vitamaskarmā ādityo'bhipradakṣiṇam || 24 ||
[Analyze grammar]

astaṃ prāpya tataḥ saṃdhyāmatikramya divākaraḥ |
udīcīṃ bhajate kāṣṭhāṃ diśameṣa vibhāvasuḥ || 25 ||
[Analyze grammar]

sa merumanuvṛttaḥ sanpunargacchati pāṇḍava |
prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ || 26 ||
[Analyze grammar]

sa māsaṃ vibhajankālaṃ bahudhā parvasaṃdhiṣu |
tathaiva bhagavānsomo nakṣatraiḥ saha gacchati || 27 ||
[Analyze grammar]

evameṣa parikramya mahāmerumatandritaḥ |
bhāvayansarvabhūtāni punargacchati mandaram || 28 ||
[Analyze grammar]

tathā tamisrahā devo mayūkhairbhāvayañjagat |
mārgametadasaṃbādhamādityaḥ parivartate || 29 ||
[Analyze grammar]

sisṛkṣuḥ śiśirāṇyeṣa dakṣiṇāṃ bhajate diśam |
tataḥ sarvāṇi bhūtāni kālaḥ śiśiramṛcchati || 30 ||
[Analyze grammar]

sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā |
tejāṃsi samupādatte nivṛttaḥ sanvibhāvasuḥ || 31 ||
[Analyze grammar]

tataḥ svedaḥ klamastandrī glāniśca bhajate narān |
prāṇibhiḥ satataṃ svapno hyabhīkṣṇaṃ ca niṣevyate || 32 ||
[Analyze grammar]

evametadanirdeśyaṃ mārgamāvṛtya bhānumān |
punaḥ sṛjati varṣāṇi bhagavānbhāvayanprajāḥ || 33 ||
[Analyze grammar]

vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān |
vardhayansumahātejāḥ punaḥ pratinivartate || 34 ||
[Analyze grammar]

evameṣa caranpārtha kālacakramatandritaḥ |
prakarṣansarvabhūtāni savitā parivartate || 35 ||
[Analyze grammar]

saṃtatā gatiretasya naiṣa tiṣṭhati pāṇḍava |
ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ || 36 ||
[Analyze grammar]

vibhajansarvabhūtānāmāyuḥ karma ca bhārata |
ahorātrānkalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 160

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: