Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
etacchrutvāntarikṣācca sa rājā rājasattama |
yathoktaṃ taccakārātha śraddadhadbharatarṣabha || 1 ||
[Analyze grammar]

ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ |
rudraprasādādrājarṣeḥ samajāyanta pārthiva || 2 ||
[Analyze grammar]

te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ |
bahutvāccāvajānantaḥ sarvāṃllokānsahāmarān || 3 ||
[Analyze grammar]

tridaśāṃścāpyabādhanta tathā gandharvarākṣasān |
sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ || 4 ||
[Analyze grammar]

vadhyamānāstato lokāḥ sāgarairmandabuddhibhiḥ |
brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ || 5 ||
[Analyze grammar]

tānuvāca mahābhāgaḥ sarvalokapitāmahaḥ |
gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam || 6 ||
[Analyze grammar]

nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān |
bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ || 7 ||
[Analyze grammar]

evamuktāstato devā lokāśca manujeśvara |
pitāmahamanujñāpya viprajagmuryathāgatam || 8 ||
[Analyze grammar]

tataḥ kāle bahutithe vyatīte bharatarṣabha |
dīkṣitaḥ sagaro rājā hayamedhena vīryavān |
tasyāśvo vyacaradbhūmiṃ putraiḥ suparirakṣitaḥ || 9 ||
[Analyze grammar]

samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam |
rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata || 10 ||
[Analyze grammar]

tataste sāgarāstāta hṛtaṃ matvā hayottamam |
āgamya piturācakhyuradṛśyaṃ turagaṃ hṛtam |
tenoktā dikṣu sarvāsu sarve mārgata vājinam || 11 ||
[Analyze grammar]

tataste piturājñāya dikṣu sarvāsu taṃ hayam |
amārganta mahārāja sarvaṃ ca pṛthivītalam || 12 ||
[Analyze grammar]

tataste sāgarāḥ sarve samupetya parasparam |
nādhyagacchanta turagamaśvahartārameva ca || 13 ||
[Analyze grammar]

āgamya pitaraṃ cocustataḥ prāñjalayo'grataḥ |
sasamudravanadvīpā sanadīnadakandarā |
saparvatavanoddeśā nikhilena mahī nṛpa || 14 ||
[Analyze grammar]

asmābhirvicitā rājañśāsanāttava pārthiva |
na cāśvamadhigacchāmo nāśvahartārameva ca || 15 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ |
uvāca vacanaṃ sarvāṃstadā daivavaśānnṛpa || 16 ||
[Analyze grammar]

anāgamāya gacchadhvaṃ bhūyo mārgata vājinam |
yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ || 17 ||
[Analyze grammar]

pratigṛhya tu saṃdeśaṃ tataste sagarātmajāḥ |
bhūya eva mahīṃ kṛtsnāṃ vicetumupacakramuḥ || 18 ||
[Analyze grammar]

athāpaśyanta te vīrāḥ pṛthivīmavadāritām |
samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ |
kuddālairhreṣukaiścaiva samudramakhanaṃstadā || 19 ||
[Analyze grammar]

sa khanyamānaḥ sahitaiḥ sāgarairvaruṇālayaḥ |
agacchatparamāmārtiṃ dāryamāṇaḥ samantataḥ || 20 ||
[Analyze grammar]

asuroragarakṣāṃsi sattvāni vividhāni ca |
ārtanādamakurvanta vadhyamānāni sāgaraiḥ || 21 ||
[Analyze grammar]

chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ |
prāṇinaḥ samadṛśyanta śataśo'tha sahasraśaḥ || 22 ||
[Analyze grammar]

evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam |
vyatītaḥ sumahānkālo na cāśvaḥ samadṛśyata || 23 ||
[Analyze grammar]

tataḥ pūrvottare deśe samudrasya mahīpate |
vidārya pātālamatha saṃkruddhāḥ sagarātmajāḥ |
apaśyanta hayaṃ tatra vicarantaṃ mahītale || 24 ||
[Analyze grammar]

kapilaṃ ca mahātmānaṃ tejorāśimanuttamam |
tapasā dīpyamānaṃ taṃ jvālābhiriva pāvakam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: