Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
tānuvāca sametāṃstu brahmā lokapitāmahaḥ |
gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam || 1 ||
[Analyze grammar]

mahatā kālayogena prakṛtiṃ yāsyate'rṇavaḥ |
jñātīnvai kāraṇaṃ kṛtvā mahārājño bhagīrathāt || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ vai jñātayo brahmankāraṇaṃ cātra kiṃ mune |
kathaṃ samudraḥ pūrṇaśca bhagīrathapariśramāt || 3 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana |
kathyamānaṃ tvayā vipra rājñāṃ caritamuttamam || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu viprendro dharmarājñā mahātmanā |
kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ || 5 ||
[Analyze grammar]

lomaśa uvāca |
ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ |
rūpasattvabalopetaḥ sa cāputraḥ pratāpavān || 6 ||
[Analyze grammar]

sa haihayānsamutsādya tālajaṅghāṃśca bhārata |
vaśe ca kṛtvā rājño'nyānsvarājyamanvaśāsata || 7 ||
[Analyze grammar]

tasya bhārye tvabhavatāṃ rūpayauvanadarpite |
vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha || 8 ||
[Analyze grammar]

sa putrakāmo nṛpatistatāpa sumahattapaḥ |
patnībhyāṃ saha rājendra kailāsaṃ girimāśritaḥ || 9 ||
[Analyze grammar]

sa tapyamānaḥ sumahattapo yogasamanvitaḥ |
āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam || 10 ||
[Analyze grammar]

śaṃkaraṃ bhavamīśānaṃ śūlapāniṃ pinākinam |
tryambakaṃ śivamugreśaṃ bahurūpamumāpatim || 11 ||
[Analyze grammar]

sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ |
praṇipatya mahābāhuḥ putrārthaṃ samayācata || 12 ||
[Analyze grammar]

taṃ prītimānharaḥ prāha sabhāryaṃ nṛpasattamam |
yasminvṛto muhūrte'haṃ tvayeha nṛpate varam || 13 ||
[Analyze grammar]

ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ |
ekasyāṃ saṃbhaviṣyanti patnyāṃ tava narottama || 14 ||
[Analyze grammar]

te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva |
eko vaṃśadharaḥ śūra ekasyāṃ saṃbhaviṣyati |
evamuktvā tu taṃ rudrastatraivāntaradhīyata || 15 ||
[Analyze grammar]

sa cāpi sagaro rājā jagāma svaṃ niveśanam |
patnībhyāṃ sahitastāta so'tihṛṣṭamanāstadā || 16 ||
[Analyze grammar]

tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe |
vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ || 17 ||
[Analyze grammar]

tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata |
śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam || 18 ||
[Analyze grammar]

tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ |
athāntarikṣācchuśrāva vācaṃ gambhīranisvanām || 19 ||
[Analyze grammar]

rājanmā sāhasaṃ kārṣīḥ putrānna tyaktumarhasi |
alābumadhyānniṣkṛṣya bījaṃ yatnena gopyatām || 20 ||
[Analyze grammar]

sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ |
tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva || 21 ||
[Analyze grammar]

mahādevena diṣṭaṃ te putrajanma narādhipa |
anena kramayogena mā te buddhirato'nyathā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 104

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: