Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
te taṃ dṛṣṭvā hayaṃ rājansaṃprahṛṣṭatanūruhāḥ |
anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ |
saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ || 1 ||
[Analyze grammar]

tataḥ kruddho mahārāja kapilo munisattamaḥ |
vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam || 2 ||
[Analyze grammar]

sa cakṣurvivṛtaṃ kṛtvā tejasteṣu samutsṛjan |
dadāha sumahātejā mandabuddhīnsa sāgarān || 3 ||
[Analyze grammar]

tāndṛṣṭvā bhasmasādbhūtānnāradaḥ sumahātapāḥ |
sagarāntikamāgacchattacca tasmai nyavedayat || 4 ||
[Analyze grammar]

sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam |
muhūrtaṃ vimanā bhūtvā sthāṇorvākyamacintayat |
ātmānamātmanāśvāsya hayamevānvacintayat || 5 ||
[Analyze grammar]

aṃśumantaṃ samāhūya asamañjaḥsutaṃ tadā |
pautraṃ bharataśārdūla idaṃ vacanamabravīt || 6 ||
[Analyze grammar]

ṣaṣṭistāni sahasrāṇi putrāṇāmamitaujasām |
kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ || 7 ||
[Analyze grammar]

tava cāpi pitā tāta parityakto mayānagha |
dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitamicchatā || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kimarthaṃ rājaśārdūlaḥ sagaraḥ putramātmajam |
tyaktavāndustyajaṃ vīraṃ tanme brūhi tapodhana || 9 ||
[Analyze grammar]

lomaśa uvāca |
asamañjā iti khyātaḥ sagarasya suto hyabhūt |
yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān |
khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān || 10 ||
[Analyze grammar]

tataḥ paurāḥ samājagmurbhayaśokapariplutāḥ |
sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ || 11 ||
[Analyze grammar]

tvaṃ nastrātā mahārāja paracakrādibhirbhayaiḥ |
asamañjobhayādghorāttato nastrātumarhasi || 12 ||
[Analyze grammar]

paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ |
muhūrtaṃ vimanā bhūtvā sacivānidamabravīt || 13 ||
[Analyze grammar]

asamañjāḥ purādadya suto me vipravāsyatām |
yadi vo matpriyaṃ kāryametacchīghraṃ vidhīyatām || 14 ||
[Analyze grammar]

evamuktā narendreṇa sacivāste narādhipa |
yathoktaṃ tvaritāścakruryathājñāpitavānnṛpaḥ || 15 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathā putro mahātmanā |
paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ || 16 ||
[Analyze grammar]

aṃśumāṃstu maheṣvāso yaduktaḥ sagareṇa ha |
tatte sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me || 17 ||
[Analyze grammar]

sagara uvāca |
pituśca te'haṃ tyāgena putrāṇāṃ nidhanena ca |
alābhena tathāśvasya paritapyāmi putraka || 18 ||
[Analyze grammar]

tasmādduḥkhābhisaṃtaptaṃ yajñavighnācca mohitam |
hayasyānayanātpautra narakānmāṃ samuddhara || 19 ||
[Analyze grammar]

lomaśa uvāca |
aṃśumānevamuktastu sagareṇa mahātmanā |
jagāma duḥkhāttaṃ deśaṃ yatra vai dāritā mahī || 20 ||
[Analyze grammar]

sa tu tenaiva mārgeṇa samudraṃ praviveśa ha |
apaśyacca mahātmānaṃ kapilaṃ turagaṃ ca tam || 21 ||
[Analyze grammar]

sa dṛṣṭvā tejaso rāśiṃ purāṇamṛṣisattamam |
praṇamya śirasā bhūmau kāryamasmai nyavedayat || 22 ||
[Analyze grammar]

tataḥ prīto mahātejāḥ kalipoṃ'śumato'bhavat |
uvāca cainaṃ dharmātmā varado'smīti bhārata || 23 ||
[Analyze grammar]

sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt |
dvitīyamudakaṃ vavre pitṝṇāṃ pāvanepsayā || 24 ||
[Analyze grammar]

tamuvāca mahātejāḥ kapilo munipuṃgavaḥ |
dadāni tava bhadraṃ te yadyatprārthayase'nagha || 25 ||
[Analyze grammar]

tvayi kṣamā ca dharmaśca satyaṃ cāpi pratiṣṭhitam |
tvayā kṛtārthaḥ sagaraḥ putravāṃśca tvayā pitā || 26 ||
[Analyze grammar]

tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ |
pautraśca te tripathagāṃ tridivādānayiṣyati |
pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram || 27 ||
[Analyze grammar]

hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava |
yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ || 28 ||
[Analyze grammar]

aṃśumānevamuktastu kapilena mahātmanā |
ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ || 29 ||
[Analyze grammar]

so'bhivādya tataḥ pādau sagarasya mahātmanaḥ |
mūrdhni tenāpyupāghrātastasmai sarvaṃ nyavedayat || 30 ||
[Analyze grammar]

yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā |
taṃ cāsmai hayamācaṣṭa yajñavāṭamupāgatam || 31 ||
[Analyze grammar]

tacchrutvā sagaro rājā putrajaṃ duḥkhamatyajat |
aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum || 32 ||
[Analyze grammar]

samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ |
putratve kalpayāmāsa samudraṃ varuṇālayam || 33 ||
[Analyze grammar]

praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ |
pautre bhāraṃ samāveśya jagāma tridivaṃ tadā || 34 ||
[Analyze grammar]

aṃśumānapi dharmātmā mahīṃ sāgaramekhalām |
praśaśāsa mahārāja yathaivāsya pitāmahaḥ || 35 ||
[Analyze grammar]

tasya putraḥ samabhavaddilīpo nāma dharmavit |
tasmai rājyaṃ samādhāya aṃśumānapi saṃsthitaḥ || 36 ||
[Analyze grammar]

dilīpastu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat |
paryatapyata duḥkhena teṣāṃ gatimacintayat || 37 ||
[Analyze grammar]

gaṅgāvataraṇe yatnaṃ sumahaccākaronnṛpaḥ |
na cāvatārayāmāsa ceṣṭamāno yathābalam || 38 ||
[Analyze grammar]

tasya putraḥ samabhavacchrīmāndharmaparāyaṇaḥ |
bhagīratha iti khyātaḥ satyavāganasūyakaḥ || 39 ||
[Analyze grammar]

abhiṣicya tu taṃ rājye dilīpo vanamāśritaḥ |
tapaḥsiddhisamāyogātsa rājā bharatarṣabha |
vanājjagāma tridivaṃ kālayogena bhārata || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 106

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: