Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
samudraṃ sa samāsādya vāruṇirbhagavānṛṣiḥ |
uvāca sahitāndevānṛṣīṃścaiva samāgatān || 1 ||
[Analyze grammar]

eṣa lokahitārthaṃ vai pibāmi varuṇālayam |
bhavadbhiryadanuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām || 2 ||
[Analyze grammar]

etāvaduktvā vacanaṃ maitrāvaruṇiracyutaḥ |
samudramapibatkruddhaḥ sarvalokasya paśyataḥ || 3 ||
[Analyze grammar]

pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ |
vismayaṃ paramaṃ jagmuḥ stutibhiścāpyapūjayan || 4 ||
[Analyze grammar]

tvaṃ nastrātā vidhātā ca lokānāṃ lokabhāvanaḥ |
tvatprasādātsamucchedaṃ na gacchetsāmaraṃ jagat || 5 ||
[Analyze grammar]

saṃpūjyamānastridaśairmahātmā gandharvatūryeṣu nadatsu sarvaśaḥ |
divyaiśca puṣpairavakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra || 6 ||
[Analyze grammar]

dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ |
pragṛhya divyāni varāyudhāni tāndānavāñjaghnuradīnasattvāḥ || 7 ||
[Analyze grammar]

te vadhyamānāstridaśairmahātmabhirmahābalairvegibhirunnadadbhiḥ |
na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām || 8 ||
[Analyze grammar]

te vadhyamānāstridaśairdānavā bhīmanisvanāḥ |
cakruḥ sutumulaṃ yuddhaṃ muhūrtamiva bhārata || 9 ||
[Analyze grammar]

te pūrvaṃ tapasā dagdhā munibhirbhāvitātmabhiḥ |
yatamānāḥ paraṃ śaktyā tridaśairviniṣūditāḥ || 10 ||
[Analyze grammar]

te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ |
nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ || 11 ||
[Analyze grammar]

hataśeṣāstataḥ kecitkāleyā manujottama |
vidārya vasudhāṃ devīṃ pātālatalamāśritāḥ || 12 ||
[Analyze grammar]

nihatāndānavāndṛṣṭvā tridaśā munipuṃgavam |
tuṣṭuvurvividhairvākyairidaṃ caivābruvanvacaḥ || 13 ||
[Analyze grammar]

tvatprasādānmahābhāga lokaiḥ prāptaṃ mahatsukham |
tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ || 14 ||
[Analyze grammar]

pūrayasva mahābāho samudraṃ lokabhāvana |
yattvayā salilaṃ pītaṃ tadasminpunarutsṛja || 15 ||
[Analyze grammar]

evamuktaḥ pratyuvāca bhagavānmunipuṃgavaḥ |
jīrṇaṃ taddhi mayā toyamupāyo'nyaḥ pracintyatām |
pūraṇārthaṃ samudrasya bhavadbhiryatnamāsthitaiḥ || 16 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ maharṣerbhāvitātmanaḥ |
vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ || 17 ||
[Analyze grammar]

parasparamanujñāpya praṇamya munipuṃgavam |
prajāḥ sarvā mahārāja viprajagmuryathāgatam || 18 ||
[Analyze grammar]

tridaśā viṣṇunā sārdhamupajagmuḥ pitāmaham |
pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ |
ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 103

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: