Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ |
etadicchāmyahaṃ śrotuṃ vistareṇa mahāmune || 1 ||
[Analyze grammar]

lomaśa uvāca |
adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam |
udayāstamaye bhānuḥ pradakṣiṇamavartata || 2 ||
[Analyze grammar]

taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryamathābravīt |
yathā hi merurbhavatā nityaśaḥ parigamyate |
pradakṣiṇaṃ ca kriyate māmevaṃ kuru bhāskara || 3 ||
[Analyze grammar]

evamuktastataḥ sūryaḥ śailendraṃ pratyabhāṣata |
nāhamātmecchayā śaila karomyenaṃ pradakṣiṇam |
eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat || 4 ||
[Analyze grammar]

evamuktastataḥ krodhātpravṛddhaḥ sahasācalaḥ |
sūryācandramasormārgaṃ roddhumicchanparaṃtapa || 5 ||
[Analyze grammar]

tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam |
nivārayāmāsurupāyatastaṃ na ca sma teṣāṃ vacanaṃ cakāra || 6 ||
[Analyze grammar]

athābhijagmurmunimāśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham |
agastyamatyadbhutavīryadīptaṃ taṃ cārthamūcuḥ sahitāḥ surāste || 7 ||
[Analyze grammar]

devā ūcuḥ |
sūryācandramasormārgaṃ nakṣatrāṇāṃ gatiṃ tathā |
śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ || 8 ||
[Analyze grammar]

taṃ nivārayituṃ śakto nānyaḥ kaściddvijottama |
ṛte tvāṃ hi mahābhāga tasmādenaṃ nivāraya || 9 ||
[Analyze grammar]

lomaśa uvāca |
tacchrutvā vacanaṃ vipraḥ surāṇāṃ śailamabhyagāt |
so'bhigamyābravīdvindhyaṃ sadāraḥ samupasthitaḥ || 10 ||
[Analyze grammar]

mārgamicchāmyahaṃ dattaṃ bhavatā parvatottama |
dakṣiṇāmabhigantāsmi diśaṃ kāryeṇa kenacit || 11 ||
[Analyze grammar]

yāvadāgamanaṃ mahyaṃ tāvattvaṃ pratipālaya |
nivṛtte mayi śailendra tato vardhasva kāmataḥ || 12 ||
[Analyze grammar]

evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana |
adyāpi dakṣiṇāddeśādvāruṇirna nivartate || 13 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathā vindhyo na vardhate |
agastyasya prabhāvena yanmāṃ tvaṃ paripṛcchasi || 14 ||
[Analyze grammar]

kāleyāstu yathā rājansuraiḥ sarvairniṣūditāḥ |
agastyādvaramāsādya tanme nigadataḥ śṛṇu || 15 ||
[Analyze grammar]

tridaśānāṃ vacaḥ śrutvā maitrāvaruṇirabravīt |
kimarthamabhiyātāḥ stha varaṃ mattaḥ kimicchatha |
evamuktāstatastena devāstaṃ munimabruvan || 16 ||
[Analyze grammar]

evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman |
tato vadhiṣyāma sahānubandhānkāleyasaṃjñānsuravidviṣastān || 17 ||
[Analyze grammar]

tridaśānāṃ vacaḥ śrutvā tatheti munirabravīt |
kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahatsukham || 18 ||
[Analyze grammar]

evamuktvā tato'gacchatsamudraṃ saritāṃ patim |
ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiśca suvrataḥ || 19 ||
[Analyze grammar]

manuṣyoragagandharvayakṣakiṃpuruṣāstathā |
anujagmurmahātmānaṃ draṣṭukāmāstadadbhutam || 20 ||
[Analyze grammar]

tato'bhyagacchansahitāḥ samudraṃ bhīmanisvanam |
nṛtyantamiva cormībhirvalgantamiva vāyunā || 21 ||
[Analyze grammar]

hasantamiva phenaughaiḥ skhalantaṃ kandareṣu ca |
nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam || 22 ||
[Analyze grammar]

agastyasahitā devāḥ sagandharvamahoragāḥ |
ṛṣayaśca mahābhāgāḥ samāsedurmahodadhim || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 102

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: