Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bhūya evāhamicchāmi maharṣestasya dhīmataḥ |
karmaṇāṃ vistaraṃ śrotumagastyasya dvijottama || 1 ||
[Analyze grammar]

lomaśa uvāca |
śṛṇu rājankathāṃ divyāmadbhutāmatimānuṣīm |
agastyasya mahārāja prabhāvamamitātmanaḥ || 2 ||
[Analyze grammar]

āsankṛtayuge ghorā dānavā yuddhadurmadāḥ |
kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ || 3 ||
[Analyze grammar]

te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ |
samantātparyadhāvanta mahendrapramukhānsurān || 4 ||
[Analyze grammar]

tato vṛtravadhe yatnamakurvaṃstridaśāḥ purā |
puraṃdaraṃ puraskṛtya brahmāṇamupatasthire || 5 ||
[Analyze grammar]

kṛtāñjalīṃstu tānsarvānparameṣṭhī uvāca ha |
viditaṃ me surāḥ sarvaṃ yadvaḥ kāryaṃ cikīrṣitam || 6 ||
[Analyze grammar]

tamupāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha |
dadhīca iti vikhyāto mahānṛṣirudāradhīḥ || 7 ||
[Analyze grammar]

taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata |
sa vo dāsyati dharmātmā suprītenāntarātmanā || 8 ||
[Analyze grammar]

sa vācyaḥ sahitaiḥ sarvairbhavadbhirjayakāṅkṣibhiḥ |
svānyasthīni prayaccheti trailokyasya hitāya vai |
sa śarīraṃ samutsṛjya svānyasthīni pradāsyati || 9 ||
[Analyze grammar]

tasyāsthibhirmahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham |
mahacchatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam || 10 ||
[Analyze grammar]

tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ |
etadvaḥ sarvamākhyātaṃ tasmācchīghraṃ vidhīyatām || 11 ||
[Analyze grammar]

evamuktāstato devā anujñāpya pitāmaham |
nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ || 12 ||
[Analyze grammar]

sarasvatyāḥ pare pāre nānādrumalatāvṛtam |
ṣaṭpadodgītaninadairvighuṣṭaṃ sāmagairiva |
puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam || 13 ||
[Analyze grammar]

mahiṣaiśca varāhaiśca sṛmaraiścamarairapi |
tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ || 14 ||
[Analyze grammar]

kareṇubhirvāraṇaiśca prabhinnakaraṭāmukhaiḥ |
saro'vagāḍhaiḥ krīḍadbhiḥ samantādanunāditam || 15 ||
[Analyze grammar]

siṃhavyāghrairmahānādānnadadbhiranunāditam |
aparaiścāpi saṃlīnairguhākandaravāsibhiḥ || 16 ||
[Analyze grammar]

teṣu teṣvavakāśeṣu śobhitaṃ sumanoramam |
triviṣṭapasamaprakhyaṃ dadhīcāśramamāgaman || 17 ||
[Analyze grammar]

tatrāpaśyandadhīcaṃ te divākarasamadyutim |
jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham || 18 ||
[Analyze grammar]

tasya pādau surā rājannabhivādya praṇamya ca |
ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā || 19 ||
[Analyze grammar]

tato dadhīcaḥ paramapratītaḥ surottamāṃstānidamabhyuvāca |
karomi yadvo hitamadya devāḥ svaṃ cāpi dehaṃ tvahamutsṛjāmi || 20 ||
[Analyze grammar]

sa evamuktvā dvipadāṃ variṣṭhaḥ prāṇānvaśī svānsahasotsasarja |
tataḥ surāste jagṛhuḥ parāsorasthīni tasyātha yathopadeśam || 21 ||
[Analyze grammar]

prahṛṣṭarūpāśca jayāya devāstvaṣṭāramāgamya tamarthamūcuḥ |
tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt || 22 ||
[Analyze grammar]

cakāra vajraṃ bhṛśamugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ |
anena vajrapravareṇa deva bhasmīkuruṣvādya surārimugram || 23 ||
[Analyze grammar]

tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ |
tvaṣṭrā tathoktaḥ sa puraṃdarastu vajraṃ prahṛṣṭaḥ prayato'bhyagṛhṇāt || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: