Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
tataḥ sa vajrī balibhirdaivatairabhirakṣitaḥ |
āsasāda tato vṛtraṃ sthitamāvṛtya rodasī || 1 ||
[Analyze grammar]

kālakeyairmahākāyaiḥ samantādabhirakṣitam |
samudyatapraharaṇaiḥ saśṛṅgairiva parvataiḥ || 2 ||
[Analyze grammar]

tato yuddhaṃ samabhavaddevānāṃ saha dānavaiḥ |
muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat || 3 ||
[Analyze grammar]

udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ |
āsītsutumulaḥ śabdaḥ śarīreṣvabhipātyatām || 4 ||
[Analyze grammar]

śirobhiḥ prapatadbhiśca antarikṣānmahītalam |
tālairiva mahīpāla vṛntādbhraṣṭairadṛśyata || 5 ||
[Analyze grammar]

te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ |
tridaśānabhyavartanta dāvadagdhā ivādrayaḥ || 6 ||
[Analyze grammar]

teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām |
na śekustridaśāḥ soḍhuṃ te bhagnāḥ prādravanbhayāt || 7 ||
[Analyze grammar]

tāndṛṣṭvā dravato bhītānsahasrākṣaḥ puraṃdaraḥ |
vṛtre vivardhamāne ca kaśmalaṃ mahadāviśat || 8 ||
[Analyze grammar]

taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ |
svatejo vyadadhācchakre balamasya vivardhayan || 9 ||
[Analyze grammar]

viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇāstataḥ |
svaṃ svaṃ tejaḥ samādadhyustathā brahmarṣayo'malāḥ || 10 ||
[Analyze grammar]

sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha |
ṛṣibhiśca mahābhāgairbalavānsamapadyata || 11 ||
[Analyze grammar]

jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān |
tasya praṇādena dharā diśaśca khaṃ dyaurnagāścāpi cacāla sarvam || 12 ||
[Analyze grammar]

tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam |
bhaye nimagnastvaritaṃ mumoca vajraṃ mahattasya vadhāya rājan || 13 ||
[Analyze grammar]

sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī |
yathā mahāñśailavaraḥ purastātsa mandaro viṣṇukarātpramuktaḥ || 14 ||
[Analyze grammar]

tasminhate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum |
vajraṃ na mene svakarātpramuktaṃ vṛtraṃ hataṃ cāpi bhayānna mene || 15 ||
[Analyze grammar]

sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendramabhiṣṭuvantaḥ |
sarvāṃśca daityāṃstvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān || 16 ||
[Analyze grammar]

te vadhyamānāstridaśaistadānīṃ samudramevāviviśurbhayārtāḥ |
praviśya caivodadhimaprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca || 17 ||
[Analyze grammar]

tadā sma mantraṃ sahitāḥ pracakrustrailokyanāśārthamabhismayantaḥ |
tatra sma kecinmatiniścayajñāstāṃstānupāyānanuvarṇayanti || 18 ||
[Analyze grammar]

teṣāṃ tu tatra kramakālayogādghorā matiścintayatāṃ babhūva |
ye santi vidyātapasopapannāsteṣāṃ vināśaḥ prathamaṃ tu kāryaḥ || 19 ||
[Analyze grammar]

lokā hi sarve tapasā dhriyante tasmāttvaradhvaṃ tapasaḥ kṣayāya |
ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaśca tajjñāḥ |
teṣāṃ vadhaḥ kriyatāṃ kṣiprameva teṣu pranaṣṭeṣu jagatpranaṣṭam || 20 ||
[Analyze grammar]

evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ |
durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: