Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sudeva uvāca |
vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ |
suteyaṃ tasya kalyāṇī damayantīti viśrutā || 1 ||
[Analyze grammar]

rājā tu naiṣadho nāma vīrasenasuto nalaḥ |
bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ || 2 ||
[Analyze grammar]

sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ |
damayantyā gataḥ sārdhaṃ na prajñāyata karhicit || 3 ||
[Analyze grammar]

te vayaṃ damayantyarthe carāmaḥ pṛthivīmimām |
seyamāsāditā bālā tava putraniveśane || 4 ||
[Analyze grammar]

asyā rūpeṇa sadṛśī mānuṣī neha vidyate |
asyāścaiva bhruvormadhye sahajaḥ pipluruttamaḥ |
śyāmāyāḥ padmasaṃkāśo lakṣito'ntarhito mayā || 5 ||
[Analyze grammar]

malena saṃvṛto hyasyāstanvabhreṇeva candramāḥ |
cihnabhūto vibhūtyarthamayaṃ dhātrā vinirmitaḥ || 6 ||
[Analyze grammar]

pratipatkaluṣevendorlekhā nāti virājate |
na cāsyā naśyate rūpaṃ vapurmalasamācitam |
asaṃskṛtamapi vyaktaṃ bhāti kāñcanasaṃnibham || 7 ||
[Analyze grammar]

anena vapuṣā bālā piplunānena caiva ha |
lakṣiteyaṃ mayā devī pihito'gnirivoṣmaṇā || 8 ||
[Analyze grammar]

bṛhadaśva uvāca |
tacchrutvā vacanaṃ tasya sudevasya viśāṃ pate |
sunandā śodhayāmāsa piplupracchādanaṃ malam || 9 ||
[Analyze grammar]

sa malenāpakṛṣṭena piplustasyā vyarocata |
damayantyāstadā vyabhre nabhasīva niśākaraḥ || 10 ||
[Analyze grammar]

pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata |
rudantyau tāṃ pariṣvajya muhūrtamiva tasthatuḥ |
utsṛjya bāṣpaṃ śanakai rājamātedamabravīt || 11 ||
[Analyze grammar]

bhaginyā duhitā me'si piplunānena sūcitā |
ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ |
sute daśārṇādhipateḥ sudāmnaścārudarśane || 12 ||
[Analyze grammar]

bhīmasya rājñaḥ sā dattā vīrabāhorahaṃ punaḥ |
tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu piturgṛhe || 13 ||
[Analyze grammar]

yathaiva te piturgehaṃ tathedamapi bhāmini |
yathaiva hi mamaiśvaryaṃ damayanti tathā tava || 14 ||
[Analyze grammar]

tāṃ prahṛṣṭena manasā damayantī viśāṃ pate |
abhivādya māturbhaginīmidaṃ vacanamabravīt || 15 ||
[Analyze grammar]

ajñāyamānāpi satī sukhamasmyuṣiteha vai |
sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā || 16 ||
[Analyze grammar]

sukhātsukhataro vāso bhaviṣyati na saṃśayaḥ |
ciraviproṣitāṃ mātarmāmanujñātumarhasi || 17 ||
[Analyze grammar]

dārakau ca hi me nītau vasatastatra bālakau |
pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau || 18 ||
[Analyze grammar]

yadi cāpi priyaṃ kiṃcinmayi kartumihecchasi |
vidarbhānyātumicchāmi śīghraṃ me yānamādiśa || 19 ||
[Analyze grammar]

bāḍhamityeva tāmuktvā hṛṣṭā mātṛṣvasā nṛpa |
guptāṃ balena mahatā putrasyānumate tataḥ || 20 ||
[Analyze grammar]

prasthāpayadrājamātā śrīmatā naravāhinā |
yānena bharataśreṣṭha svannapānaparicchadām || 21 ||
[Analyze grammar]

tataḥ sā nacirādeva vidarbhānagamacchubhā |
tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat || 22 ||
[Analyze grammar]

sarvānkuśalino dṛṣṭvā bāndhavāndārakau ca tau |
mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam || 23 ||
[Analyze grammar]

devatāḥ pūjayāmāsa brāhmaṇāṃśca yaśasvinī |
vidhinā pareṇa kalyāṇī damayantī viśāṃ pate || 24 ||
[Analyze grammar]

atarpayatsudevaṃ ca gosahasreṇa pārthivaḥ |
prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca || 25 ||
[Analyze grammar]

sā vyuṣṭā rajanīṃ tatra piturveśmani bhāminī |
viśrāntā mātaraṃ rājannidaṃ vacanamabravīt || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: