Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate |
dvijānprasthāpayāmāsa naladarśanakāṅkṣayā || 1 ||
[Analyze grammar]

saṃdideśa ca tānbhīmo vasu dattvā ca puṣkalam |
mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām || 2 ||
[Analyze grammar]

asminkarmaṇi niṣpanne vijñāte niṣadhādhipe |
gavāṃ sahasraṃ dāsyāmi yo vastāvānayiṣyati |
agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam || 3 ||
[Analyze grammar]

na cecchakyāvihānetuṃ damayantī nalo'pi vā |
jñātamātre'pi dāsyāmi gavāṃ daśaśataṃ dhanam || 4 ||
[Analyze grammar]

ityuktāste yayurhṛṣṭā brāhmaṇāḥ sarvatodiśam |
purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā || 5 ||
[Analyze grammar]

tataścedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ |
vicinvāno'tha vaidarbhīmapaśyadrājaveśmani |
puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām || 6 ||
[Analyze grammar]

mandaprakhyāyamānena rūpeṇāpratimena tām |
pinaddhāṃ dhūmajālena prabhāmiva vibhāvasoḥ || 7 ||
[Analyze grammar]

tāṃ samīkṣya viśālākṣīmadhikaṃ malināṃ kṛśām |
tarkayāmāsa bhaimīti kāraṇairupapādayan || 8 ||
[Analyze grammar]

sudeva uvāca |
yatheyaṃ me purā dṛṣṭā tathārūpeyamaṅganā |
kṛtārtho'smyadya dṛṣṭvemāṃ lokakāntāmiva śriyam || 9 ||
[Analyze grammar]

pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām |
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ || 10 ||
[Analyze grammar]

cārupadmapalāśākṣīṃ manmathasya ratīmiva |
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhāmiva || 11 ||
[Analyze grammar]

vidarbhasarasastasmāddaivadoṣādivoddhṛtām |
malapaṅkānuliptāṅgīṃ mṛṇālīmiva tāṃ bhṛśam || 12 ||
[Analyze grammar]

paurṇamāsīmiva niśāṃ rāhugrastaniśākarām |
patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīmiva || 13 ||
[Analyze grammar]

vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām |
hastihastaparikliṣṭāṃ vyākulāmiva padminīm || 14 ||
[Analyze grammar]

sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām |
dahyamānāmivoṣṇena mṛṇālīmaciroddhṛtām || 15 ||
[Analyze grammar]

rūpaudāryaguṇopetāṃ maṇḍanārhāmamaṇḍitām |
candralekhāmiva navāṃ vyomni nīlābhrasaṃvṛtām || 16 ||
[Analyze grammar]

kāmabhogaiḥ priyairhīnāṃ hīnāṃ bandhujanena ca |
dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā || 17 ||
[Analyze grammar]

bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇairvinā |
eṣā virahitā tena śobhanāpi na śobhate || 18 ||
[Analyze grammar]

duṣkaraṃ kurute'tyarthaṃ hīno yadanayā nalaḥ |
dhārayatyātmano dehaṃ na śokenāvasīdati || 19 ||
[Analyze grammar]

imāmasitakeśāntāṃ śatapatrāyatekṣaṇām |
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ || 20 ||
[Analyze grammar]

kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā |
bhartuḥ samāgamātsādhvī rohiṇī śaśino yathā || 21 ||
[Analyze grammar]

asyā nūnaṃ punarlābhānnaiṣadhaḥ prītimeṣyati |
rājā rājyaparibhraṣṭaḥ punarlabdhveva medinīm || 22 ||
[Analyze grammar]

tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām |
naiṣadho'rhati vaidarbhīṃ taṃ ceyamasitekṣaṇā || 23 ||
[Analyze grammar]

yuktaṃ tasyāprameyasya vīryasattvavato mayā |
samāśvāsayituṃ bhāryāṃ patidarśanalālasām || 24 ||
[Analyze grammar]

ayamāśvāsayāmyenāṃ pūrṇacandranibhānanām |
adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām || 25 ||
[Analyze grammar]

bṛhadaśva uvāca |
evaṃ vimṛśya vividhaiḥ kāraṇairlakṣaṇaiśca tām |
upagamya tato bhaimīṃ sudevo brāhmaṇo'bravīt || 26 ||
[Analyze grammar]

ahaṃ sudevo vaidarbhi bhrātuste dayitaḥ sakhā |
bhīmasya vacanādrājñastvāmanveṣṭumihāgataḥ || 27 ||
[Analyze grammar]

kuśalī te pitā rājñi janitrī bhrātaraśca te |
āyuṣmantau kuśalinau tatrasthau dārakau ca te |
tvatkṛte bandhuvargāśca gatasattvā ivāsate || 28 ||
[Analyze grammar]

abhijñāya sudevaṃ tu damayantī yudhiṣṭhira |
paryapṛcchattataḥ sarvānkrameṇa suhṛdaḥ svakān || 29 ||
[Analyze grammar]

ruroda ca bhṛśaṃ rājanvaidarbhī śokakarśitā |
dṛṣṭvā sudevaṃ sahasā bhrāturiṣṭaṃ dvijottamam || 30 ||
[Analyze grammar]

tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām |
sudevena sahaikānte kathayantīṃ ca bhārata || 31 ||
[Analyze grammar]

janitryai preṣayāmāsa sairandhrī rudate bhṛśam |
brāhmaṇena samāgamya tāṃ veda yadi manyase || 32 ||
[Analyze grammar]

atha cedipatermātā rājñaścāntaḥpurāttadā |
jagāma yatra sā bālā brāhmaṇena sahābhavat || 33 ||
[Analyze grammar]

tataḥ sudevamānāyya rājamātā viśāṃ pate |
papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī || 34 ||
[Analyze grammar]

kathaṃ ca naṣṭā jñātibhyo bharturvā vāmalocanā |
tvayā ca viditā vipra kathamevaṃgatā satī || 35 ||
[Analyze grammar]

etadicchāmyahaṃ tvatto jñātuṃ sarvamaśeṣataḥ |
tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm || 36 ||
[Analyze grammar]

evamuktastayā rājansudevo dvijasattamaḥ |
sukhopaviṣṭa ācaṣṭa damayantyā yathātatham || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: