Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ |
cintayāmāsa rājendra devarājarathāgamam || 1 ||
[Analyze grammar]

tataścintayamānasya guḍākeśasya dhīmataḥ |
ratho mātalisaṃyukta ājagāma mahāprabhaḥ || 2 ||
[Analyze grammar]

nabho vitimiraṃ kurvañjaladānpāṭayanniva |
diśaḥ saṃpūrayannādairmahāmegharavopamaiḥ || 3 ||
[Analyze grammar]

asayaḥ śaktayo bhīmā gadāścograpradarśanāḥ |
divyaprabhāvāḥ prāsāśca vidyutaśca mahāprabhāḥ || 4 ||
[Analyze grammar]

tathaivāśanayastatra cakrayuktā huḍāguḍāḥ |
vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ || 5 ||
[Analyze grammar]

tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ |
sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ || 6 ||
[Analyze grammar]

daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām |
vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham || 7 ||
[Analyze grammar]

tatrāpaśyanmahānīlaṃ vaijayantaṃ mahāprabham |
dhvajamindīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam || 8 ||
[Analyze grammar]

tasminrathe sthitaṃ sūtaṃ taptahemavibhūṣitam |
dṛṣṭvā pārtho mahābāhurdevamevānvatarkayat || 9 ||
[Analyze grammar]

tathā tarkayatastasya phalgunasyātha mātaliḥ |
saṃnataḥ praśrito bhūtvā vākyamarjunamabravīt || 10 ||
[Analyze grammar]

bho bho śakrātmaja śrīmāñśakrastvāṃ draṣṭumicchati |
ārohatu bhavāñśīghraṃ rathamindrasya saṃmatam || 11 ||
[Analyze grammar]

āha māmamaraśreṣṭhaḥ pitā tava śatakratuḥ |
kuntīsutamiha prāptaṃ paśyantu tridaśālayāḥ || 12 ||
[Analyze grammar]

eṣa śakraḥ parivṛto devairṛṣigaṇaistathā |
gandharvairapsarobhiśca tvāṃ didṛkṣuḥ pratīkṣate || 13 ||
[Analyze grammar]

asmāllokāddevalokaṃ pākaśāsanaśāsanāt |
āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punareṣyasi || 14 ||
[Analyze grammar]

arjuna uvāca |
mātale gaccha śīghraṃ tvamārohasva rathottamam |
rājasūyāśvamedhānāṃ śatairapi sudurlabham || 15 ||
[Analyze grammar]

pārthivaiḥ sumahābhāgairyajvabhirbhūridakṣiṇaiḥ |
daivatairvā samāroḍhuṃ dānavairvā rathottamam || 16 ||
[Analyze grammar]

nātaptatapasā śakya eṣa divyo mahārathaḥ |
draṣṭuṃ vāpyatha vā spraṣṭumāroḍhuṃ kuta eva tu || 17 ||
[Analyze grammar]

tvayi pratiṣṭhite sādho rathasthe sthiravājini |
paścādahamathārokṣye sukṛtī satpathaṃ yathā || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā mātaliḥ śakrasārathiḥ |
āruroha rathaṃ śīghraṃ hayānyeme ca raśmibhiḥ || 19 ||
[Analyze grammar]

tato'rjuno hṛṣṭamanā gaṅgāyāmāplutaḥ śuciḥ |
jajāpa japyaṃ kaunteyo vidhivatkurunandanaḥ || 20 ||
[Analyze grammar]

tataḥ pitṝnyathānyāyaṃ tarpayitvā yathāvidhi |
mandaraṃ śailarājaṃ tamāpraṣṭumupacakrame || 21 ||
[Analyze grammar]

sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām |
tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām || 22 ||
[Analyze grammar]

tvatprasādātsadā śaila brāhmaṇāḥ kṣatriyā viśaḥ |
svargaṃ prāptāścaranti sma devaiḥ saha gatavyathāḥ || 23 ||
[Analyze grammar]

adrirāja mahāśaila munisaṃśraya tīrthavan |
gacchāmyāmantrayāmi tvāṃ sukhamasmyuṣitastvayi || 24 ||
[Analyze grammar]

tava sānūni kuñjāśca nadyaḥ prasravaṇāni ca |
tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ || 25 ||
[Analyze grammar]

evamuktvārjunaḥ śailamāmantrya paravīrahā |
āruroha rathaṃ divyaṃ dyotayanniva bhāskaraḥ || 26 ||
[Analyze grammar]

sa tenādityarūpeṇa divyenādbhutakarmaṇā |
ūrdhvamācakrame dhīmānprahṛṣṭaḥ kurunandanaḥ || 27 ||
[Analyze grammar]

so'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām |
dadarśādbhutarūpāṇi vimānāni sahasraśaḥ || 28 ||
[Analyze grammar]

na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ |
svayaiva prabhayā tatra dyotante puṇyalabdhayā || 29 ||
[Analyze grammar]

tārārūpāṇi yānīha dṛśyante dyutimanti vai |
dīpavadviprakṛṣṭatvādaṇūni sumahāntyapi || 30 ||
[Analyze grammar]

tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ |
dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā || 31 ||
[Analyze grammar]

tatra rājarṣayaḥ siddhā vīrāśca nihatā yudhi |
tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ || 32 ||
[Analyze grammar]

gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām |
guhyakānāmṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ || 33 ||
[Analyze grammar]

lokānātmaprabhānpaśyanphalguno vismayānvitaḥ |
papraccha mātaliṃ prītyā sa cāpyenamuvāca ha || 34 ||
[Analyze grammar]

ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ |
yāndṛṣṭavānasi vibho tārārūpāṇi bhūtale || 35 ||
[Analyze grammar]

tato'paśyatsthitaṃ dvāri sitaṃ vaijayinaṃ gajam |
airāvataṃ caturdantaṃ kailāsamiva śṛṅgiṇam || 36 ||
[Analyze grammar]

sa siddhamārgamākramya kurupāṇḍavasattamaḥ |
vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ || 37 ||
[Analyze grammar]

aticakrāma lokānsa rājñāṃ rājīvalocanaḥ |
tato dadarśa śakrasya purīṃ tāmamarāvatīm || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: