Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ |
jagāmādarśanaṃ bhānurlokasyevāstameyivān || 1 ||
[Analyze grammar]

tato'rjunaḥ paraṃ cakre vismayaṃ paravīrahā |
mayā sākṣānmahādevo dṛṣṭa ityeva bhārata || 2 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi yanmayā tryambako haraḥ |
pinākī varado rūpī dṛṣṭaḥ spṛṣṭaśca pāṇinā || 3 ||
[Analyze grammar]

kṛtārthaṃ cāvagacchāmi paramātmānamātmanā |
śatrūṃśca vijitānsarvānnirvṛttaṃ ca prayojanam || 4 ||
[Analyze grammar]

tato vaiḍūryavarṇābho bhāsayansarvato diśaḥ |
yādogaṇavṛtaḥ śrīmānājagāma jaleśvaraḥ || 5 ||
[Analyze grammar]

nāgairnadairnadībhiśca daityaiḥ sādhyaiśca daivataiḥ |
varuṇo yādasāṃ bhartā vaśī taṃ deśamāgamat || 6 ||
[Analyze grammar]

atha jāmbūnadavapurvimānena mahārciṣā |
kuberaḥ samanuprāpto yakṣairanugataḥ prabhuḥ || 7 ||
[Analyze grammar]

vidyotayannivākāśamadbhutopamadarśanaḥ |
dhanānāmīśvaraḥ śrīmānarjunaṃ draṣṭumāgataḥ || 8 ||
[Analyze grammar]

tathā lokāntakṛcchrīmānyamaḥ sākṣātpratāpavān |
mūrtyamūrtidharaiḥ sārdhaṃ pitṛbhirlokabhāvanaiḥ || 9 ||
[Analyze grammar]

daṇḍapāṇiracintyātmā sarvabhūtavināśakṛt |
vaivasvato dharmarājo vimānenāvabhāsayan || 10 ||
[Analyze grammar]

trīṃllokānguhyakāṃścaiva gandharvāṃśca sapannagān |
dvitīya iva mārtaṇḍo yugānte samupasthite || 11 ||
[Analyze grammar]

bhānumanti vicitrāṇi śikharāṇi mahāgireḥ |
samāsthāyārjunaṃ tatra dadṛśustapasānvitam || 12 ||
[Analyze grammar]

tato muhūrtādbhagavānairāvataśirogataḥ |
ājagāma sahendrāṇyā śakraḥ suragaṇairvṛtaḥ || 13 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani |
śuśubhe tārakārājaḥ sitamabhramivāsthitaḥ || 14 ||
[Analyze grammar]

saṃstūyamāno gandharvairṛṣibhiśca tapodhanaiḥ |
śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ || 15 ||
[Analyze grammar]

atha meghasvano dhīmānvyājahāra śubhāṃ giram |
yamaḥ paramadharmajño dakṣiṇāṃ diśamāsthitaḥ || 16 ||
[Analyze grammar]

arjunārjuna paśyāsmāṃllokapālānsamāgatān |
dṛṣṭiṃ te vitarāmo'dya bhavānarho hi darśanam || 17 ||
[Analyze grammar]

pūrvarṣiramitātmā tvaṃ naro nāma mahābalaḥ |
niyogādbrahmaṇastāta martyatāṃ samupāgataḥ |
tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ || 18 ||
[Analyze grammar]

kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam |
dānavāśca mahāvīryā ye manuṣyatvamāgatāḥ |
nivātakavacāścaiva saṃsādhyāḥ kurunandana || 19 ||
[Analyze grammar]

piturmamāṃśo devasya sarvalokapratāpinaḥ |
karṇaḥ sa sumahāvīryastvayā vadhyo dhanaṃjaya || 20 ||
[Analyze grammar]

aṃśāśca kṣitisaṃprāptā devagandharvarakṣasām |
tayā nipātitā yuddhe svakarmaphalanirjitām |
gatiṃ prāpsyanti kaunteya yathāsvamarikarśana || 21 ||
[Analyze grammar]

akṣayā tava kīrtiśca loke sthāsyati phalguna |
tvayā sākṣānmahādevastoṣito hi mahāmṛdhe |
laghvī vasumatī cāpi kartavyā viṣṇunā saha || 22 ||
[Analyze grammar]

gṛhāṇāstraṃ mahābāho daṇḍamaprativāraṇam |
anenāstreṇa sumahattvaṃ hi karma kariṣyasi || 23 ||
[Analyze grammar]

pratijagrāha tatpārtho vidhivatkurunandanaḥ |
samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam || 24 ||
[Analyze grammar]

tato jaladharaśyāmo varuṇo yādasāṃ patiḥ |
paścimāṃ diśamāsthāya giramuccārayanprabhuḥ || 25 ||
[Analyze grammar]

pārtha kṣatriyamukhyastvaṃ kṣatradharme vyavasthitaḥ |
paśya māṃ pṛthutāmrākṣa varuṇo'smi jaleśvaraḥ || 26 ||
[Analyze grammar]

mayā samudyatānpāśānvāruṇānanivāraṇān |
pratigṛhṇīṣva kaunteya sarahasyanivartanān || 27 ||
[Analyze grammar]

ebhistadā mayā vīra saṃgrāme tārakāmaye |
daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām || 28 ||
[Analyze grammar]

tasmādimānmahāsattva matprasādātsamutthitān |
gṛhāṇa na hi te mucyedantako'pyātatāyinaḥ || 29 ||
[Analyze grammar]

anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi |
tadā niḥkṣatriyā bhūmirbhaviṣyati na saṃśayaḥ || 30 ||
[Analyze grammar]

tataḥ kailāsanilayo dhanādhyakṣo'bhyabhāṣata |
datteṣvastreṣu divyeṣu varuṇena yamena ca || 31 ||
[Analyze grammar]

savyasācinmahābāho pūrvadeva sanātana |
sahāsmābhirbhavāñśrāntaḥ purākalpeṣu nityaśaḥ || 32 ||
[Analyze grammar]

matto'pi tvaṃ gṛhāṇāstramantardhānaṃ priyaṃ mama |
ojastejodyutiharaṃ prasvāpanamarātihan || 33 ||
[Analyze grammar]

tato'rjuno mahābāhurvidhivatkurunandanaḥ |
kauberamapi jagrāha divyamastraṃ mahābalaḥ || 34 ||
[Analyze grammar]

tato'bravīddevarājaḥ pārthamakliṣṭakāriṇam |
sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ || 35 ||
[Analyze grammar]

kuntīmātarmahābāho tvamīśānaḥ purātanaḥ |
parāṃ siddhimanuprāptaḥ sākṣāddevagatiṃ gataḥ || 36 ||
[Analyze grammar]

devakāryaṃ hi sumahattvayā kāryamariṃdama |
āroḍhavyastvayā svargaḥ sajjībhava mahādyute || 37 ||
[Analyze grammar]

ratho mātalisaṃyukta āgantā tvatkṛte mahīm |
tatra te'haṃ pradāsyāmi divyānyastrāṇi kaurava || 38 ||
[Analyze grammar]

tāndṛṣṭvā lokapālāṃstu sametāngirimūrdhani |
jagāma vismayaṃ dhīmānkuntīputro dhanaṃjayaḥ || 39 ||
[Analyze grammar]

tato'rjuno mahātejā lokapālānsamāgatān |
pūjayāmāsa vidhivadvāgbhiradbhiḥ phalairapi || 40 ||
[Analyze grammar]

tataḥ pratiyayurdevāḥ pratipūjya dhanaṃjayam |
yathāgatena vibudhāḥ sarve kāmamanojavāḥ || 41 ||
[Analyze grammar]

tato'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ |
kṛtārthamiva cātmānaṃ sa mene pūrṇamānasaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: