Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām |
sarvartukusumaiḥ puṇyaiḥ pādapairupaśobhitām || 1 ||
[Analyze grammar]

tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām |
upavījyamāno miśreṇa vāyunā puṇyagandhinā || 2 ||
[Analyze grammar]

nandanaṃ ca vanaṃ divyamapsarogaṇasevitam |
dadarśa divyakusumairāhvayadbhiriva drumaiḥ || 3 ||
[Analyze grammar]

nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā |
sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ || 4 ||
[Analyze grammar]

nāyajvabhirnānṛtakairna vedaśrutivarjitaiḥ |
nānāplutāṅgaistīrtheṣu yajñadānabahiṣkṛtaiḥ || 5 ||
[Analyze grammar]

nāpi yajñahanaiḥ kṣudrairdraṣṭuṃ śakyaḥ kathaṃcana |
pānapairgurutalpaiśca māṃsādairvā durātmabhiḥ || 6 ||
[Analyze grammar]

sa taddivyaṃ vanaṃ paśyandivyagītanināditam |
praviveśa mahābāhuḥ śakrasya dayitāṃ purīm || 7 ||
[Analyze grammar]

tatra devavimānāni kāmagāni sahasraśaḥ |
saṃsthitānyabhiyātāni dadarśāyutaśastadā || 8 ||
[Analyze grammar]

saṃstūyamāno gandharvairapsarobhiśca pāṇḍavaḥ |
puṣpagandhavahaiḥ puṇyairvāyubhiścānuvījitaḥ || 9 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
hṛṣṭāḥ saṃpūjayāmāsuḥ pārthamakliṣṭakāriṇam || 10 ||
[Analyze grammar]

āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ |
pratipede mahābāhuḥ śaṅkhadundubhināditam || 11 ||
[Analyze grammar]

nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam |
indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ || 12 ||
[Analyze grammar]

tatra sādhyāstathā viśve maruto'thāśvināvapi |
ādityā vasavo rudrāstathā brahmarṣayo'malāḥ || 13 ||
[Analyze grammar]

rājarṣayaśca bahavo dilīpapramukhā nṛpāḥ |
tumbururnāradaścaiva gandharvau ca hahāhuhū || 14 ||
[Analyze grammar]

tānsarvānsa samāgamya vidhivatkurunandanaḥ |
tato'paśyaddevarājaṃ śatakratumariṃdamam || 15 ||
[Analyze grammar]

tataḥ pārtho mahābāhuravatīrya rathottamāt |
dadarśa sākṣāddevendraṃ pitaraṃ pākaśāsanam || 16 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā |
divyagandhādhivāsena vyajanena vidhūyatā || 17 ||
[Analyze grammar]

viśvāvasuprabhṛtibhirgandharvaiḥ stutivandanaiḥ |
stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ || 18 ||
[Analyze grammar]

tato'bhigamya kaunteyaḥ śirasābhyanamadbalī |
sa cainamanuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata || 19 ||
[Analyze grammar]

tataḥ śakrāsane puṇye devarājarṣipūjite |
śakraḥ pāṇau gṛhītvainamupāveśayadantike || 20 ||
[Analyze grammar]

mūrdhni cainamupāghrāya devendraḥ paravīrahā |
aṅkamāropayāmāsa praśrayāvanataṃ tadā || 21 ||
[Analyze grammar]

sahasrākṣaniyogātsa pārthaḥ śakrāsanaṃ tadā |
adhyakrāmadameyātmā dvitīya iva vāsavaḥ || 22 ||
[Analyze grammar]

tataḥ premṇā vṛtraśatrurarjunasya śubhaṃ mukham |
pasparśa puṇyagandhena kareṇa parisāntvayan || 23 ||
[Analyze grammar]

parimārjamānaḥ śanakairbāhū cāsyāyatau śubhau |
jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau || 24 ||
[Analyze grammar]

vajragrahaṇacihnena kareṇa balasūdanaḥ |
muhurmuhurvajradharo bāhū saṃsphālayañśanaiḥ || 25 ||
[Analyze grammar]

smayanniva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk |
harṣeṇotphullanayano na cātṛpyata vṛtrahā || 26 ||
[Analyze grammar]

ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām |
sūryācandramasau vyomni caturdaśyāmivoditau || 27 ||
[Analyze grammar]

tatra sma gāthā gāyanti sāmnā paramavalgunā |
gandharvāstumburuśreṣṭhāḥ kuśalā gītasāmasu || 28 ||
[Analyze grammar]

ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā |
urvaśī miśrakeśī ca ḍuṇḍurgaurī varūthinī || 29 ||
[Analyze grammar]

gopālī sahajanyā ca kumbhayoniḥ prajāgarā |
citrasenā citralekhā sahā ca madhurasvarā || 30 ||
[Analyze grammar]

etāścānyāśca nanṛtustatra tatra varāṅganāḥ |
cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ || 31 ||
[Analyze grammar]

mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ |
kaṭākṣahāvamādhuryaiścetobuddhimanoharāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: