Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu |
anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata || 1 ||
[Analyze grammar]

īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ |
brahmalokasamaṃ puṇyamāsīddvaitavanaṃ saraḥ || 2 ||
[Analyze grammar]

yajuṣāmṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ |
āsīduccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ || 3 ||
[Analyze grammar]

jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaśca dhīmatām |
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata || 4 ||
[Analyze grammar]

athābravīdbako dālbhyo dharmarājaṃ yudhiṣṭhiram |
saṃdhyāṃ kaunteyamāsīnamṛṣibhiḥ parivāritam || 5 ||
[Analyze grammar]

paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām |
homavelāṃ kuruśreṣṭha saṃprajvalitapāvakām || 6 ||
[Analyze grammar]

caranti dharmaṃ puṇye'smiṃstvayā guptā dhṛtavratāḥ |
bhṛgavo'ṅgirasaścaiva vāsiṣṭhāḥ kāśyapaiḥ saha || 7 ||
[Analyze grammar]

āgastyāśca mahābhāgā ātreyāścottamavratāḥ |
sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatāstvayā || 8 ||
[Analyze grammar]

idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama |
bhrātṛbhiḥ saha kaunteya yattvāṃ vakṣyāmi kaurava || 9 ||
[Analyze grammar]

brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha |
udīrṇau dahataḥ śatrūnvanānīvāgnimārutau || 10 ||
[Analyze grammar]

nābrāhmaṇastāta ciraṃ bubhūṣedicchannimaṃ lokamamuṃ ca jetum |
vinītadharmārthamapetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān || 11 ||
[Analyze grammar]

carannaiḥśreyasaṃ dharmaṃ prajāpālanakāritam |
nādhyagacchadbalirloke tīrthamanyatra vai dvijāt || 12 ||
[Analyze grammar]

anūnamāsīdasurasya kāmairvairocaneḥ śrīrapi cākṣayāsīt |
labdhvā mahīṃ brāhmaṇasaṃprayogātteṣvācaranduṣṭamato vyanaśyat || 13 ||
[Analyze grammar]

nābrāhmaṇaṃ bhūmiriyaṃ sabhūtirvarṇaṃ dvitīyaṃ bhajate cirāya |
samudranemirnamate tu tasmai yaṃ brāhmaṇaḥ śāsti nayairvinītaḥ || 14 ||
[Analyze grammar]

kuñjarasyeva saṃgrāme'parigṛhyāṅkuśagraham |
brāhmaṇairviprahīṇasya kṣatrasya kṣīyate balam || 15 ||
[Analyze grammar]

brahmaṇyanupamā dṛṣṭiḥ kṣātramapratimaṃ balam |
tau yadā carataḥ sārdhamatha lokaḥ prasīdati || 16 ||
[Analyze grammar]

yathā hi sumahānagniḥ kakṣaṃ dahati sānilaḥ |
tathā dahati rājanyo brāhmaṇena samaṃ ripūn || 17 ||
[Analyze grammar]

brāhmaṇebhyo'tha medhāvī buddhiparyeṣaṇaṃ caret |
alabdhasya ca lābhāya labdhasya ca vivṛddhaye || 18 ||
[Analyze grammar]

alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya |
yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇameva vāsaya || 19 ||
[Analyze grammar]

brāhmaṇeṣūttamā vṛttistava nityaṃ yudhiṣṭhira |
tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ || 20 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve bakaṃ dālbhyamapūjayan |
yudhiṣṭhire stūyamāne bhūyaḥ sumanaso'bhavan || 21 ||
[Analyze grammar]

dvaipāyano nāradaśca jāmadagnyaḥ pṛthuśravāḥ |
indradyumno bhālukiśca kṛtacetāḥ sahasrapāt || 22 ||
[Analyze grammar]

karṇaśravāśca muñjaśca lavaṇāśvaśca kāśyapaḥ |
hārītaḥ sthūṇakarṇaśca agniveśyo'tha śaunakaḥ || 23 ||
[Analyze grammar]

ṛtavākca suvākcaiva bṛhadaśva ṛtāvasuḥ |
ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ || 24 ||
[Analyze grammar]

ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ |
ajātaśatrumānarcuḥ puraṃdaramivarṣayaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: