Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatkānanaṃ prāpya narendraputrāḥ sukhocitā vāsamupetya kṛcchram |
vijahrurindrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu || 1 ||
[Analyze grammar]

yatīṃśca sarvānsa munīṃśca rājā tasminvane mūlaphalairudagraiḥ |
dvijātimukhyānṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ || 2 ||
[Analyze grammar]

iṣṭīśca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām |
purohitaḥ sarvasamṛddhatejāścakāra dhaumyaḥ pitṛvatkurūṇām || 3 ||
[Analyze grammar]

apetya rāṣṭrādvasatāṃ tu teṣāmṛṣiḥ purāṇo'tithirājagāma |
tamāśramaṃ tīvrasamṛddhatejā mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām || 4 ||
[Analyze grammar]

sa sarvaviddraupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca |
saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye'smayatāmitaujāḥ || 5 ||
[Analyze grammar]

taṃ dharmarājo vimanā ivābravītsarve hriyā santi tapasvino'mī |
bhavānidaṃ kiṃ smayatīva hṛṣṭastapasvināṃ paśyatāṃ māmudīkṣya || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ |
tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi || 7 ||
[Analyze grammar]

sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitureva śāsanāt |
dhanvī caranpārtha purā mayaiva dṛṣṭo girerṛṣyamūkasya sānau || 8 ||
[Analyze grammar]

sahasranetrapratimo mahātmā mayasya jeta namuceśca hantā |
piturnideśādanaghaḥ svadharmaṃ vane vāsaṃ dāśarathiścakāra || 9 ||
[Analyze grammar]

sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ |
vihāya bhogānacaradvaneṣu neśe balasyeti caredadharmam || 10 ||
[Analyze grammar]

nṛpāśca nābhāgabhagīrathādayo mahīmimāṃ sāgarāntāṃ vijitya |
satyena te'pyajayaṃstāta lokānneśe balasyeti caredadharmam || 11 ||
[Analyze grammar]

alarkamāhurnaravarya santaṃ satyavrataṃ kāśikarūṣarājam |
vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti caredadharmam || 12 ||
[Analyze grammar]

dhātrā vidhiryo vihitaḥ purāṇastaṃ pūjayanto naravarya santaḥ |
saptarṣayaḥ pārtha divi prabhānti neśe balasyeti caredadharmam || 13 ||
[Analyze grammar]

mahābalānparvatakūṭamātrānviṣāṇinaḥ paśya gajānnarendra |
sthitānnideśe naravarya dhāturneśe balasyeti caredadharmam || 14 ||
[Analyze grammar]

sarvāṇi bhūtāni narendra paśya yathā yathāvadvihitaṃ vidhātrā |
svayonitastatkurute prabhāvānneśe balasyeti caredadharmam || 15 ||
[Analyze grammar]

satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya |
yaśaśca tejaśca tavāpi dīptaṃ vibhāvasorbhāskarasyeva pārtha || 16 ||
[Analyze grammar]

yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsamimaṃ niruṣya |
tataḥ śriyaṃ tejasā svena dīptāmādāsyase pārthiva kauravebhyaḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamevamuktvā vacanaṃ maharṣistapasvimadhye sahitaṃ suhṛdbhiḥ |
āmantrya dhaumyaṃ sahitāṃśca pārthāṃstataḥ pratasthe diśamuttarāṃ saḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: