Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā |
upaviṣṭāḥ kathāścakrurduḥkhaśokaparāyaṇāḥ || 1 ||
[Analyze grammar]

priyā ca darśanīyā ca paṇḍitā ca pativratā |
tataḥ kṛṣṇā dharmarājamidaṃ vacanamabravīt || 2 ||
[Analyze grammar]

na nūnaṃ tasya pāpasya duḥkhamasmāsu kiṃcana |
vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ || 3 ||
[Analyze grammar]

yastvāṃ rājanmayā sārdhamajinaiḥ prativāsitam |
bhrātṛbhiśca tathā sarvairnābhyabhāṣata kiṃcana |
vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ || 4 ||
[Analyze grammar]

āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ |
yastvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā || 5 ||
[Analyze grammar]

sukhocitamaduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ |
īdṛśaṃ duḥkhamānīya modate pāpapūruṣaḥ || 6 ||
[Analyze grammar]

caturṇāmeva pāpānāmaśru vai nāpatattadā |
tvayi bhārata niṣkrānte vanāyājinavāsasi || 7 ||
[Analyze grammar]

duryodhanasya karṇasya śakuneśca durātmanaḥ |
durbhrātustasya cograsya tathā duḥśāsanasya ca || 8 ||
[Analyze grammar]

itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama |
duḥkhenābhiparītānāṃ netrebhyaḥ prāpatajjalam || 9 ||
[Analyze grammar]

idaṃ ca śayanaṃ dṛṣṭvā yaccāsītte purātanam |
śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam || 10 ||
[Analyze grammar]

dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam |
dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam || 11 ||
[Analyze grammar]

yadapaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam |
tacca rājannapaśyantyāḥ kā śāntirhṛdayasya me || 12 ||
[Analyze grammar]

yā tvāhaṃ candanādigdhamapaśyaṃ sūryavarcasam |
sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata || 13 ||
[Analyze grammar]

yā vai tvā kauśikairvastraiḥ śubhrairbahudhanaiḥ purā |
dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam || 14 ||
[Analyze grammar]

yacca tadrukmapātrībhirbrāhmaṇebhyaḥ sahasraśaḥ |
hriyate te gṛhādannaṃ saṃskṛtaṃ sārvakāmikam || 15 ||
[Analyze grammar]

yatīnāmagṛhāṇāṃ te tathaiva gṛhamedhinām |
dīyate bhojanaṃ rājannatīva guṇavatprabho |
tacca rājannapaśyantyāḥ kā śāntirhṛdayasya me || 16 ||
[Analyze grammar]

yāṃste bhrātṝnmahārāja yuvāno mṛṣṭakuṇḍalāḥ |
abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ || 17 ||
[Analyze grammar]

sarvāṃstānadya paśyāmi vane vanyena jīvataḥ |
aduḥkhārhānmanuṣyendra nopaśāmyati me manaḥ || 18 ||
[Analyze grammar]

bhīmasenamimaṃ cāpi duḥkhitaṃ vanavāsinam |
dhyāyantaṃ kiṃ na manyuste prāpte kāle vivardhate || 19 ||
[Analyze grammar]

bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇamacyuta |
sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmānmanyurna vardhate || 20 ||
[Analyze grammar]

satkṛtaṃ vividhairyānairvastrairuccāvacaistathā |
taṃ te vanagataṃ dṛṣṭvā kasmānmanyurna vardhate || 21 ||
[Analyze grammar]

kurūnapi hi yaḥ sarvānhantumutsahate prabhuḥ |
tvatprasādaṃ pratīkṣaṃstu sahate'yaṃ vṛkodaraḥ || 22 ||
[Analyze grammar]

yo'rjunenārjunastulyo dvibāhurbahubāhunā |
śarātisarge śīghratvātkālāntakayamopamaḥ || 23 ||
[Analyze grammar]

yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ |
yajñe tava mahārāja brāhmaṇānupatasthire || 24 ||
[Analyze grammar]

tamimaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ |
dhyāyantamarjunaṃ dṛṣṭvā kasmānmanyurna vardhate || 25 ||
[Analyze grammar]

dṛṣṭvā vanagataṃ pārthamaduḥkhārhaṃ sukhocitam |
na ca te vardhate manyustena muhyāmi bhārata || 26 ||
[Analyze grammar]

yo devāṃśca manuṣyāṃśca sarpāṃścaikaratho'jayat |
taṃ te vanagataṃ dṛṣṭvā kasmānmanyurna vardhate || 27 ||
[Analyze grammar]

yo yānairadbhutākārairhayairnāgaiśca saṃvṛtaḥ |
prasahya vittānyādatta pārthivebhyaḥ paraṃtapaḥ || 28 ||
[Analyze grammar]

kṣipatyekena vegena pañca bāṇaśatāni yaḥ |
taṃ te vanagataṃ dṛṣṭvā kasmānmanyurna vardhate || 29 ||
[Analyze grammar]

śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇāmuttamaṃ raṇe |
nakulaṃ te vane dṛṣṭvā kasmānmanyurna vardhate || 30 ||
[Analyze grammar]

darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira |
sahadevaṃ vane dṛṣṭvā kasmānmanyurna vardhate || 31 ||
[Analyze grammar]

drupadasya kule jātāṃ snuṣāṃ pāṇḍormahātmanaḥ |
māṃ te vanagatāṃ dṛṣṭvā kasmānmanyurna vardhate || 32 ||
[Analyze grammar]

nūnaṃ ca tava naivāsti manyurbharatasattama |
yatte bhrātṝṃśca māṃ caiva dṛṣṭvā na vyathate manaḥ || 33 ||
[Analyze grammar]

na nirmanyuḥ kṣatriyo'sti loke nirvacanaṃ smṛtam |
tadadya tvayi paśyāmi kṣatriye viparītavat || 34 ||
[Analyze grammar]

yo na darśayate tejaḥ kṣatriyaḥ kāla āgate |
sarvabhūtāni taṃ pārtha sadā paribhavantyuta || 35 ||
[Analyze grammar]

tattvayā na kṣamā kāryā śatrūnprati kathaṃcana |
tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ || 36 ||
[Analyze grammar]

tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati |
apriyaḥ sarvabhūtānāṃ so'mutreha ca naśyati || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: