Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato divākaraḥ prīto darśayāmāsa pāṇḍavam |
dīpyamānaḥ svavapuṣā jvalanniva hutāśanaḥ || 1 ||
[Analyze grammar]

yatte'bhilaṣitaṃ rājansarvametadavāpsyasi |
ahamannaṃ pradāsyāmi sapta pañca ca te samāḥ || 2 ||
[Analyze grammar]

phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yanmahānase |
caturvidhaṃ tadannādyamakṣayyaṃ te bhaviṣyati |
dhanaṃ ca vividhaṃ tubhyamityuktvāntaradhīyata || 3 ||
[Analyze grammar]

labdhvā varaṃ tu kaunteyo jalāduttīrya dharmavit |
jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ || 4 ||
[Analyze grammar]

draupadyā saha saṃgamya paśyamāno'bhyayātprabhuḥ |
mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ || 5 ||
[Analyze grammar]

saṃskṛtaṃ prasavaṃ yāti vanyamannaṃ caturvidham |
akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān || 6 ||
[Analyze grammar]

bhuktavatsu ca vipreṣu bhojayitvānujānapi |
śeṣaṃ vighasasaṃjñaṃ tu paścādbhuṅkte yudhiṣṭhiraḥ |
yudhiṣṭhiraṃ bhojayitvā śeṣamaśnāti pārṣatī || 7 ||
[Analyze grammar]

evaṃ divākarātprāpya divākarasamadyutiḥ |
kāmānmano'bhilaṣitānbrāhmaṇebhyo dadau prabhuḥ || 8 ||
[Analyze grammar]

purohitapurogāśca tithinakṣatraparvasu |
yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ || 9 ||
[Analyze grammar]

tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ |
dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: