Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śaunakenaivamuktastu kuntīputro yudhiṣṭhiraḥ |
purohitamupāgamya bhrātṛmadhye'bravīdidam || 1 ||
[Analyze grammar]

prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ |
na cāsmi pālane śakto bahuduḥkhasamanvitaḥ || 2 ||
[Analyze grammar]

parityaktuṃ na śaknomi dānaśaktiśca nāsti me |
kathamatra mayā kāryaṃ bhagavāṃstadbravītu me || 3 ||
[Analyze grammar]

muhūrtamiva sa dhyātvā dharmeṇānviṣya tāṃ gatim |
yudhiṣṭhiramuvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ || 4 ||
[Analyze grammar]

purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam |
tato'nukampayā teṣāṃ savitā svapitā iva || 5 ||
[Analyze grammar]

gatvottarāyaṇaṃ tejorasānuddhṛtya raśmibhiḥ |
dakṣiṇāyanamāvṛtto mahīṃ niviśate raviḥ || 6 ||
[Analyze grammar]

kṣetrabhūte tatastasminnoṣadhīroṣadhīpatiḥ |
divastejaḥ samuddhṛtya janayāmāsa vāriṇā || 7 ||
[Analyze grammar]

niṣiktaścandratejobhiḥ sūyate bhūgato raviḥ |
oṣadhyaḥ ṣaḍrasā medhyāstadannaṃ prāṇināṃ bhuvi || 8 ||
[Analyze grammar]

evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam |
pitaiṣa sarvabhūtānāṃ tasmāttaṃ śaraṇaṃ vraja || 9 ||
[Analyze grammar]

rājāno hi mahātmāno yonikarmaviśodhitāḥ |
uddharanti prajāḥ sarvāstapa āsthāya puṣkalam || 10 ||
[Analyze grammar]

bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca |
tapoyogasamādhisthairuddhṛtā hyāpadaḥ prajāḥ || 11 ||
[Analyze grammar]

tathā tvamapi dharmātmankarmaṇā ca viśodhitaḥ |
tapa āsthāya dharmeṇa dvijātīnbhara bhārata || 12 ||
[Analyze grammar]

evamuktastu dhaumyena tatkālasadṛśaṃ vacaḥ |
dharmarājo viśuddhātmā tapa ātiṣṭhaduttamam || 13 ||
[Analyze grammar]

puṣpopahārairbalibhirarcayitvā divākaram |
yogamāsthāya dharmātmā vāyubhakṣo jitendriyaḥ |
gāṅgeyaṃ vāryupaspṛṣya prāṇāyāmena tasthivān || 14 ||
[Analyze grammar]

janamejaya uvāca |
kathaṃ kurūṇāmṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ |
viprārthamārādhitavānsūryamadbhutavikramam || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇuṣvāvahito rājañśucirbhūtvā samāhitaḥ |
kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmyaśeṣataḥ || 16 ||
[Analyze grammar]

dhaumyena tu yatha proktaṃ pārthāya sumahātmane |
nāmnāmaṣṭaśataṃ puṇyaṃ tacchṛṇuṣva mahāmate || 17 ||
[Analyze grammar]

sūryo'ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ |
gabhastimānajaḥ kālo mṛtyurdhātā prabhākaraḥ || 18 ||
[Analyze grammar]

pṛthivyāpaśca tejaśca khaṃ vāyuśca parāyaṇam |
somo bṛhaspatiḥ śukro budho'ṅgāraka eva ca || 19 ||
[Analyze grammar]

indro vivasvāndīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ |
brahmā viṣṇuśca rudraśca skando vaiśravaṇo yamaḥ || 20 ||
[Analyze grammar]

vaidyuto jāṭharaścāgniraindhanastejasāṃ patiḥ |
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ || 21 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaśca kaliḥ sarvāmarāśrayaḥ |
kalā kāṣṭhā muhūrtāśca pakṣā māsā ṛtustathā || 22 ||
[Analyze grammar]

saṃvatsarakaro'śvatthaḥ kālacakro vibhāvasuḥ |
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ || 23 ||
[Analyze grammar]

lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ |
varuṇaḥ sāgaroṃ'śuśca jīmūto jīvano'rihā || 24 ||
[Analyze grammar]

bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ |
maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ || 25 ||
[Analyze grammar]

jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ |
dhanvantarirdhūmaketurādidevo'diteḥ sutaḥ || 26 ||
[Analyze grammar]

dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ |
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam || 27 ||
[Analyze grammar]

dehakartā praśāntātmā viśvātmā viśvatomukhaḥ |
carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ || 28 ||
[Analyze grammar]

etadvai kīrtanīyasya sūryasyaiva mahātmanaḥ |
nāmnāmaṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā || 29 ||
[Analyze grammar]

śakrācca nāradaḥ prāpto dhaumyaśca tadanantaram |
dhaumyādyudhiṣṭhiraḥ prāpya sarvānkāmānavāptavān || 30 ||
[Analyze grammar]

surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam |
varakanakahutāśanaprabhaṃ tvamapi manasyabhidhehi bhāskaram || 31 ||
[Analyze grammar]

sūryodaye yastu samāhitaḥ paṭhetsa putralābhaṃ dhanaratnasaṃcayān |
labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām || 32 ||
[Analyze grammar]

imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ |
sa mucyate śokadavāgnisāgarāllabheta kāmānmanasā yathepsitān || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: