Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣustapyamāno'mbikeyaḥ |
dharmātmānaṃ viduramagādhabuddhiṃ sukhāsīno vākyamuvāca rājā || 1 ||
[Analyze grammar]

prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam |
samaśca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi || 2 ||
[Analyze grammar]

evaṃ gate vidura yadadya kāryaṃ paurāśceme kathamasmānbhajeran |
te cāpyasmānnoddhareyuḥ samūlānna kāmaye tāṃśca vinaśyamānān || 3 ||
[Analyze grammar]

vidura uvāca |
trivargo'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti |
dharme rājanvartamānaḥ svaśaktyā putrānsarvānpāhi kuntīsutāṃśca || 4 ||
[Analyze grammar]

sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ |
āhūya kuntīsutamakṣavatyāṃ parājaiṣītsatyasaṃdhaṃ sutaste || 5 ||
[Analyze grammar]

etasya te duṣpraṇītasya rājañśeṣasyāhaṃ paripaśyāmyupāyam |
yathā putrastava kauravya pāpānmukto loke pratitiṣṭheta sādhu || 6 ||
[Analyze grammar]

tadvai sarvaṃ pāṇḍuputrā labhantāṃ yattadrājannatisṛṣṭaṃ tvayāsīt |
eṣa dharmaḥ paramo yatsvakena rājā tuṣyenna parasveṣu gṛdhyet || 7 ||
[Analyze grammar]

etatkāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneścāvamānaḥ |
evaṃ śeṣaṃ yadi putreṣu te syādetadrājaṃstvaramāṇaḥ kuruṣva || 8 ||
[Analyze grammar]

athaitadevaṃ na karoṣi rājandhruvaṃ kurūṇāṃ bhavitā vināśaḥ |
na hi kruddho bhīmaseno'rjuno vā śeṣaṃ kuryācchātravāṇāmanīke || 9 ||
[Analyze grammar]

yeṣāṃ yoddhā savyasācī kṛtāstro dhanuryeṣāṃ gāṇḍivaṃ lokasāram |
yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyamasti || 10 ||
[Analyze grammar]

uktaṃ pūrvaṃ jātamātre sute te mayā yatte hitamāsīttadānīm |
putraṃ tyajemamahitaṃ kulasyetyetadrājanna ca tattvaṃ cakartha |
idānīṃ te hitamuktaṃ na cettvaṃ kartāsi rājanparitaptāsi paścāt || 11 ||
[Analyze grammar]

yadyetadevamanumantā sutaste saṃprīyamāṇaḥ pāṇḍavairekarājyam |
tāpo na te vai bhavitā prītiyogāttvaṃ cenna gṛhṇāsi sutaṃ sahāyaiḥ |
athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye || 12 ||
[Analyze grammar]

ajātaśatrurhi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan |
tato rājanpārthivāḥ sarva eva vaiśyā ivāsmānupatiṣṭhantu sadyaḥ || 13 ||
[Analyze grammar]

duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājanpāṇḍuputrānbhajantām |
duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca || 14 ||
[Analyze grammar]

yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya |
tvayā pṛṣṭaḥ kimahamanyadvadeyametatkṛtvā kṛtakṛtyo'si rājan || 15 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
etadvākyaṃ vidura yatte sabhāyāmiha proktaṃ pāṇḍavānprāpya māṃ ca |
hitaṃ teṣāmahitaṃ māmakānāmetatsarvaṃ mama nopaiti cetaḥ || 16 ||
[Analyze grammar]

idaṃ tvidānīṃ kuta eva niścitaṃ teṣāmarthe pāṇḍavānāṃ yadāttha |
tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam || 17 ||
[Analyze grammar]

asaṃśayaṃ te'pi mamaiva putrā duryodhanastu mama dehātprasūtaḥ |
svaṃ vai dehaṃ parahetostyajeti ko nu brūyātsamatāmanvavekṣan || 18 ||
[Analyze grammar]

sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te'hamadhikaṃ dhārayāmi |
yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ susāntvyamānāpyasatī strī jahāti || 19 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etāvaduktvā dhṛtarāṣṭro'nvapadyadantarveśma sahasotthāya rājan |
nedamastītyatha viduro bhāṣamāṇaḥ saṃprādravadyatra pārthā babhūvuḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: