Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
evaṃ dyūtajitāḥ pārthāḥ kopitāśca durātmabhiḥ |
dhārtarāṣṭraiḥ sahāmātyairnikṛtyā dvijasattama || 1 ||
[Analyze grammar]

śrāvitāḥ paruṣā vācaḥ sṛjadbhirvairamuttamam |
kimakurvanta kauravyā mama pūrvapitāmahāḥ || 2 ||
[Analyze grammar]

kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkhameyuṣaḥ |
vane vijahrire pārthāḥ śakrapratimatejasaḥ || 3 ||
[Analyze grammar]

ke cainānanvavartanta prāptānvyasanamuttamam |
kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām || 4 ||
[Analyze grammar]

kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām |
vyatīyurbrāhmaṇaśreṣṭha śūrāṇāmarighātinām || 5 ||
[Analyze grammar]

kathaṃ ca rājaputrī sā pravarā sarvayoṣitām |
pativratā mahābhāgā satataṃ satyavādinī |
vanavāsamaduḥkhārhā dāruṇaṃ pratyapadyata || 6 ||
[Analyze grammar]

etadācakṣva me sarvaṃ vistareṇa tapodhana |
śrotumicchāmi caritaṃ bhūridraviṇatejasām |
kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ dyūtajitāḥ pārthāḥ kopitāśca durātmabhiḥ |
dhārtarāṣṭraiḥ sahāmātyairniryayurgajasāhvayāt || 8 ||
[Analyze grammar]

vardhamānapuradvāreṇābhiniṣkramya te tadā |
udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā || 9 ||
[Analyze grammar]

indrasenādayaścainānbhṛtyāḥ paricaturdaśa |
rathairanuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ || 10 ||
[Analyze grammar]

vrajatastānviditvā tu paurāḥ śokābhipīḍitāḥ |
garhayanto'sakṛdbhīṣmaviduradroṇagautamān |
ūcurvigatasaṃtrāsāḥ samāgamya parasparam || 11 ||
[Analyze grammar]

nedamasti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ |
yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ |
karṇaduḥśāsanābhyāṃ ca rājyametaccikīrṣati || 12 ||
[Analyze grammar]

no cetkulaṃ na cācāro na dharmo'rthaḥ kutaḥ sukham |
yatra pāpasahāyo'yaṃ pāpo rājyaṃ bubhūṣate || 13 ||
[Analyze grammar]

duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ |
arthalubdho'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ || 14 ||
[Analyze grammar]

neyamasti mahī kṛtsnā yatra duryodhano nṛpaḥ |
sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ || 15 ||
[Analyze grammar]

sānukrośā mahātmāno vijitendriyaśatravaḥ |
hrīmantaḥ kīrtimantaśca dharmācāraparāyaṇāḥ || 16 ||
[Analyze grammar]

evamuktvānujagmustānpāṇḍavāṃste sametya ca |
ūcuḥ prāñjalayaḥ sarve tānkuntīmādrinandanān || 17 ||
[Analyze grammar]

kva gamiṣyatha bhadraṃ vastyaktvāsmānduḥkhabhāginaḥ |
vayamapyanuyāsyāmo yatra yūyaṃ gamiṣyatha || 18 ||
[Analyze grammar]

adharmeṇa jitāñśrutvā yuṣmāṃstyaktaghṛṇaiḥ paraiḥ |
udvignāḥ sma bhṛśaṃ sarve nāsmānhātumihārhatha || 19 ||
[Analyze grammar]

bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān |
kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ || 20 ||
[Analyze grammar]

śrūyatāṃ cābhidhāsyāmo guṇadoṣānnararṣabhāḥ |
śubhāśubhādhivāsena saṃsargaṃ kurute yathā || 21 ||
[Analyze grammar]

vastramāpastilānbhūmiṃ gandho vāsayate yathā |
puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ || 22 ||
[Analyze grammar]

mohajālasya yonirhi mūḍhaireva samāgamaḥ |
ahanyahani dharmasya yoniḥ sādhusamāgamaḥ || 23 ||
[Analyze grammar]

tasmātprājñaiśca vṛddhaiśca susvabhāvaistapasvibhiḥ |
sadbhiśca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ || 24 ||
[Analyze grammar]

yeṣāṃ trīṇyavadātāni yonirvidyā ca karma ca |
tānsevettaiḥ samāsyā hi śāstrebhyo'pi garīyasī || 25 ||
[Analyze grammar]

nirārambhā hyapi vayaṃ puṇyaśīleṣu sādhuṣu |
puṇyamevāpnuyāmeha pāpaṃ pāpopasevanāt || 26 ||
[Analyze grammar]

asatāṃ darśanātsparśātsaṃjalpanasahāsanāt |
dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ || 27 ||
[Analyze grammar]

buddhiśca hīyate puṃsāṃ nīcaiḥ saha samāgamāt |
madhyamairmadhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ || 28 ||
[Analyze grammar]

ye guṇāḥ kīrtitā loke dharmakāmārthasaṃbhavāḥ |
lokācārātmasaṃbhūtā vedoktāḥ śiṣṭasaṃmatāḥ || 29 ||
[Analyze grammar]

te yuṣmāsu samastāśca vyastāścaiveha sadguṇāḥ |
icchāmo guṇavanmadhye vastuṃ śreyo'bhikāṅkṣiṇaḥ || 30 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dhanyā vayaṃ yadasmākaṃ snehakāruṇyayantritāḥ |
asato'pi guṇānāhurbrāhmaṇapramukhāḥ prajāḥ || 31 ||
[Analyze grammar]

tadahaṃ bhrātṛsahitaḥ sarvānvijñāpayāmi vaḥ |
nānyathā taddhi kartavyamasmatsnehānukampayā || 32 ||
[Analyze grammar]

bhīṣmaḥ pitāmaho rājā viduro jananī ca me |
suhṛjjanaśca prāyo me nagare nāgasāhvaye || 33 ||
[Analyze grammar]

te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ |
yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ || 34 ||
[Analyze grammar]

nivartatāgatā dūraṃ samāgamanaśāpitāḥ |
svajane nyāsabhūte me kāryā snehānvitā matiḥ || 35 ||
[Analyze grammar]

etaddhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam |
sukṛtānena me tuṣṭiḥ satkāraśca bhaviṣyati || 36 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathānumantritāstena dharmarājena tāḥ prajāḥ |
cakrurārtasvaraṃ ghoraṃ hā rājanniti duḥkhitāḥ || 37 ||
[Analyze grammar]

guṇānpārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ |
akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān || 38 ||
[Analyze grammar]

nivṛtteṣu tu paureṣu rathānāsthāya pāṇḍavāḥ |
prajagmurjāhnavītīre pramāṇākhyaṃ mahāvaṭam || 39 ||
[Analyze grammar]

taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ |
ūṣustāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci |
udakenaiva tāṃ rātrimūṣuste duḥkhakarśitāḥ || 40 ||
[Analyze grammar]

anujagmuśca tatraitānsnehātkeciddvijātayaḥ |
sāgnayo'nagnayaścaiva saśiṣyagaṇabāndhavāḥ |
sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ || 41 ||
[Analyze grammar]

teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe |
brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata || 42 ||
[Analyze grammar]

rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ |
āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: