Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
prabhātāyāṃ tu śarvaryāṃ teṣāmakliṣṭakarmaṇām |
vanaṃ yiyāsatāṃ viprāstasthurbhikṣābhujo'grataḥ |
tānuvāca tato rājā kuntīputro yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ |
phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ || 2 ||
[Analyze grammar]

vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam |
parikleśaśca vo manye dhruvaṃ tatra bhaviṣyati || 3 ||
[Analyze grammar]

brāhmaṇānāṃ parikleśo daivatānyapi sādayet |
kiṃ punarmāmito viprā nivartadhvaṃ yatheṣṭataḥ || 4 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
gatiryā bhavatāṃ rājaṃstāṃ vayaṃ gantumudyatāḥ |
nārhathāsmānparityaktuṃ bhaktānsaddharmadarśinaḥ || 5 ||
[Analyze grammar]

anukampāṃ hi bhakteṣu daivatānyapi kurvate |
viśeṣato brāhmaṇeṣu sadācārāvalambiṣu || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mamāpi paramā bhaktirbrāhmaṇeṣu sadā dvijāḥ |
sahāyaviparibhraṃśastvayaṃ sādayatīva mām || 7 ||
[Analyze grammar]

āhareyurhi me ye'pi phalamūlamṛgāṃstathā |
ta ime śokajairduḥkhairbhrātaro me vimohitāḥ || 8 ||
[Analyze grammar]

draupadyā viprakarṣeṇa rājyāpaharaṇena ca |
duḥkhānvitānimānkleśairnāhaṃ yoktumihotsahe || 9 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
asmatpoṣaṇajā cintā mā bhūtte hṛdi pārthiva |
svayamāhṛtya vanyāni anuyāsyāmahe vayam || 10 ||
[Analyze grammar]

anudhyānena japyena vidhāsyāmaḥ śivaṃ tava |
kathābhiścānukūlābhiḥ saha raṃsyāmahe vane || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evametanna saṃdeho rameyaṃ brāhmaṇaiḥ saha |
nyūnabhāvāttu paśyāmi pratyādeśamivātmanaḥ || 12 ||
[Analyze grammar]

kathaṃ drakṣyāmi vaḥ sarvānsvayamāhṛtabhojanān |
madbhaktyā kliśyato'narhāndhikpāpāndhṛtarāṣṭrajān || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā sa nṛpaḥ śocanniṣasāda mahītale |
tamadhyātmaratirvidvāñśaunako nāma vai dvijaḥ |
yoge sāṃkhye ca kuśalo rājānamidamabravīt || 14 ||
[Analyze grammar]

śokasthānasahasrāṇi bhayasthānaśatāni ca |
divase divase mūḍhamāviśanti na paṇḍitam || 15 ||
[Analyze grammar]

na hi jñānaviruddheṣu bahudoṣeṣu karmasu |
śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ || 16 ||
[Analyze grammar]

aṣṭāṅgāṃ buddhimāhuryāṃ sarvāśreyovighātinīm |
śrutismṛtisamāyuktāṃ sā rājaṃstvayyavasthitā || 17 ||
[Analyze grammar]

arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca |
śārīramānasairduḥkhairna sīdanti bhavadvidhāḥ || 18 ||
[Analyze grammar]

śrūyatāṃ cābhidhāsyāmi janakena yathā purā |
ātmavyavasthānakarā gītāḥ ślokā mahātmanā || 19 ||
[Analyze grammar]

manodehasamutthābhyāṃ duḥkhābhyāmarditaṃ jagat |
tayorvyāsasamāsābhyāṃ śamopāyamimaṃ śṛṇu || 20 ||
[Analyze grammar]

vyādheraniṣṭasaṃsparśācchramādiṣṭavivarjanāt |
duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ saṃpravartate || 21 ||
[Analyze grammar]

tadāśupratikārācca satataṃ cāvicintanāt |
ādhivyādhipraśamanaṃ kriyāyogadvayena tu || 22 ||
[Analyze grammar]

matimanto hyato vaidyāḥ śamaṃ prāgeva kurvate |
mānasasya priyākhyānaiḥ saṃbhogopanayairnṛṇām || 23 ||
[Analyze grammar]

mānasena hi duḥkhena śarīramupatapyate |
ayaḥpiṇḍena taptena kumbhasaṃsthamivodakam || 24 ||
[Analyze grammar]

mānasaṃ śamayettasmājjñānenāgnimivāmbunā |
praśānte mānase duḥkhe śārīramupaśāmyati || 25 ||
[Analyze grammar]

manaso duḥkhamūlaṃ tu sneha ityupalabhyate |
snehāttu sajjate janturduḥkhayogamupaiti ca || 26 ||
[Analyze grammar]

snehamūlāni duḥkhāni snehajāni bhayāni ca |
śokaharṣau tathāyāsaḥ sarvaṃ snehātpravartate || 27 ||
[Analyze grammar]

snehātkaraṇarāgaśca prajajñe vaiṣayastathā |
aśreyaskāvubhāvetau pūrvastatra guruḥ smṛtaḥ || 28 ||
[Analyze grammar]

koṭarāgniryathāśeṣaṃ samūlaṃ pādapaṃ dahet |
dharmārthinaṃ tathālpo'pi rāgadoṣo vināśayet || 29 ||
[Analyze grammar]

viprayoge na tu tyāgī doṣadarśī samāgamāt |
virāgaṃ bhajate janturnirvairo niṣparigrahaḥ || 30 ||
[Analyze grammar]

tasmātsnehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt |
svaśarīrasamutthaṃ tu jñānena vinivartayet || 31 ||
[Analyze grammar]

jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu |
na teṣu sajjate snehaḥ padmapatreṣvivodakam || 32 ||
[Analyze grammar]

rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate |
icchā saṃjāyate tasya tatastṛṣṇā pravartate || 33 ||
[Analyze grammar]

tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām |
adharmabahulā caiva ghorā pāpānubandhinī || 34 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryati jīryataḥ |
yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 35 ||
[Analyze grammar]

anādyantā tu sā tṛṣṇā antardehagatā nṛṇām |
vināśayati saṃbhūtā ayonija ivānalaḥ || 36 ||
[Analyze grammar]

yathaidhaḥ svasamutthena vahninā nāśamṛcchati |
tathākṛtātmā lobhena sahajena vinaśyati || 37 ||
[Analyze grammar]

rājataḥ salilādagneścorataḥ svajanādapi |
bhayamarthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtāmiva || 38 ||
[Analyze grammar]

yathā hyāmiṣamākāśe pakṣibhiḥ śvāpadairbhuvi |
bhakṣyate salile matsyaistathā sarveṇa vittavān || 39 ||
[Analyze grammar]

artha eva hi keṣāṃcidanartho bhavitā nṛṇām |
arthaśreyasi cāsakto na śreyo vindate naraḥ |
tasmādarthāgamāḥ sarve manomohavivardhanāḥ || 40 ||
[Analyze grammar]

kārpaṇyaṃ darpamānau ca bhayamudvega eva ca |
arthajāni viduḥ prājñā duḥkhānyetāni dehinām || 41 ||
[Analyze grammar]

arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā |
nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt || 42 ||
[Analyze grammar]

arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ |
duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet || 43 ||
[Analyze grammar]

asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ |
anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham || 44 ||
[Analyze grammar]

tasmātsaṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ |
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ |
aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ || 45 ||
[Analyze grammar]

tyajeta saṃcayāṃstasmāttajjaṃ kleśaṃ saheta kaḥ |
na hi saṃcayavānkaściddṛśyate nirupadravaḥ || 46 ||
[Analyze grammar]

ataśca dharmibhiḥ pumbhiranīhārthaḥ praśasyate |
prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam || 47 ||
[Analyze grammar]

yudhiṣṭhiraivamartheṣu na spṛhāṃ kartumarhasi |
dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ || 48 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nārthopabhogalipsārthamiyamarthepsutā mama |
bharaṇārthaṃ tu viprāṇāṃ brahmankāṅkṣe na lobhataḥ || 49 ||
[Analyze grammar]

kathaṃ hyasmadvidho brahmanvartamāno gṛhāśrame |
bharaṇaṃ pālanaṃ cāpi na kuryādanuyāyinām || 50 ||
[Analyze grammar]

saṃvibhāgo hi bhūtānāṃ sarveṣāmeva śiṣyate |
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā || 51 ||
[Analyze grammar]

tṛṇāni bhūmirudakaṃ vākcaturthī ca sūnṛtā |
satāmetāni geheṣu nocchidyante kadācana || 52 ||
[Analyze grammar]

deyamārtasya śayanaṃ sthitaśrāntasya cāsanam |
tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam || 53 ||
[Analyze grammar]

cakṣurdadyānmano dadyādvācaṃ dadyācca sūnṛtām |
pratyudgamyābhigamanaṃ kuryānnyāyena cārcanam || 54 ||
[Analyze grammar]

aghihotramanaḍvāṃśca jñātayo'tithibāndhavāḥ |
putradārabhṛtāścaiva nirdaheyurapūjitāḥ || 55 ||
[Analyze grammar]

nātmārthaṃ pācayedannaṃ na vṛthā ghātayetpaśūn |
na ca tatsvayamaśnīyādvidhivadyanna nirvapet || 56 ||
[Analyze grammar]

śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhuvi |
vaiśvadevaṃ hi nāmaitatsāyaṃprātarvidhīyate || 57 ||
[Analyze grammar]

vighasāśī bhavettasmānnityaṃ cāmṛtabhojanaḥ |
vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam || 58 ||
[Analyze grammar]

etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame |
tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase || 59 ||
[Analyze grammar]

śaunaka uvāca |
aho bata mahatkaṣṭaṃ viparītamidaṃ jagat |
yenāpatrapate sādhurasādhustena tuṣyati || 60 ||
[Analyze grammar]

śiśnodarakṛte'prājñaḥ karoti vighasaṃ bahu |
moharāgasamākrānta indriyārthavaśānugaḥ || 61 ||
[Analyze grammar]

hriyate budhyamāno'pi naro hāribhirindriyaiḥ |
vimūḍhasaṃjño duṣṭāśvairudbhrāntairiva sārathiḥ || 62 ||
[Analyze grammar]

ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā |
tadā prādurbhavatyeṣāṃ pūrvasaṃkalpajaṃ manaḥ || 63 ||
[Analyze grammar]

mano yasyendriyagrāmaviṣayaṃ prati coditam |
tasyautsukyaṃ saṃbhavati pravṛttiścopajāyate || 64 ||
[Analyze grammar]

tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ |
viddhaḥ patati lobhāgnau jyotirlobhātpataṃgavat || 65 ||
[Analyze grammar]

tato vihārairāhārairmohitaśca viśāṃ pate |
mahāmohamukhe magno nātmānamavabudhyate || 66 ||
[Analyze grammar]

evaṃ patati saṃsāre tāsu tāsviha yoniṣu |
avidyākarmatṛṣṇābhirbhrāmyamāṇo'tha cakravat || 67 ||
[Analyze grammar]

brahmādiṣu tṛṇānteṣu hūteṣu parivartate |
jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ || 68 ||
[Analyze grammar]

abudhānāṃ gatistveṣā budhānāmapi me śṛṇu |
ye dharme śreyasi ratā vimokṣaratayo janāḥ || 69 ||
[Analyze grammar]

yadidaṃ vedavacanaṃ kuru karma tyajeti ca |
tasmāddharmānimānsarvānnābhimānātsamācaret || 70 ||
[Analyze grammar]

ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ |
alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ || 71 ||
[Analyze grammar]

tatra pūrvaścaturvargaḥ pitṛyānapathe sthitaḥ |
kartavyamiti yatkāryaṃ nābhimānātsamācaret || 72 ||
[Analyze grammar]

uttaro devayānastu sadbhirācaritaḥ sadā |
aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret || 73 ||
[Analyze grammar]

samyaksaṃkalpasaṃbandhātsamyakcendriyanigrahāt |
samyagvrataviśeṣācca samyakca gurusevanāt || 74 ||
[Analyze grammar]

samyagāhārayogācca samyakcādhyayanāgamāt |
samyakkarmopasaṃnyāsātsamyakcittanirodhanāt |
evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ || 75 ||
[Analyze grammar]

rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ |
rudrāḥ sādhyāstathādityā vasavo'thāśvināvapi |
yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ || 76 ||
[Analyze grammar]

tathā tvamapi kaunteya śamamāsthāya puṣkalam |
tapasā siddhimanviccha yogasiddhiṃ ca bhārata || 77 ||
[Analyze grammar]

pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te |
tapasā siddhimanviccha dvijānāṃ bharaṇāya vai || 78 ||
[Analyze grammar]

siddhā hi yadyadicchanti kurvate tadanugrahāt |
tasmāttapaḥ samāsthāya kuruṣvātmamanoratham || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: