Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

rākṣasyuvāca |
jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī |
tava veśmani rājendra pūjitā nyavasaṃ sukham || 1 ||
[Analyze grammar]

sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa |
taveme putraśakale dṛṣṭavatyasmi dhārmika || 2 ||
[Analyze grammar]

saṃśleṣite mayā daivātkumāraḥ samapadyata |
tava bhāgyairmahārāja hetumātramahaṃ tviha || 3 ||
[Analyze grammar]

kṛṣṇa uvāca |
evamuktvā tu sā rājaṃstatraivāntaradhīyata |
sa gṛhya ca kumāraṃ taṃ prāviśatsvagṛhaṃ nṛpaḥ || 4 ||
[Analyze grammar]

tasya bālasya yatkṛtyaṃ taccakāra nṛpastadā |
ājñāpayacca rākṣasyā māgadheṣu mahotsavam || 5 ||
[Analyze grammar]

tasya nāmākarottatra prajāpatisamaḥ pitā |
jarayā saṃdhito yasmājjarāsaṃdhastato'bhavat || 6 ||
[Analyze grammar]

so'vardhata mahātejā magadhādhipateḥ sutaḥ |
pramāṇabalasaṃpanno hutāhutirivānalaḥ || 7 ||
[Analyze grammar]

kasyacittvatha kālasya punareva mahātapāḥ |
magadhānupacakrāma bhagavāṃścaṇḍakauśikaḥ || 8 ||
[Analyze grammar]

tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ |
sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ || 9 ||
[Analyze grammar]

pādyārghyācamanīyaistamarcayāmāsa bhārata |
sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat || 10 ||
[Analyze grammar]

pratigṛhya tu tāṃ pūjāṃ pārthivādbhagavānṛṣiḥ |
uvāca māgadhaṃ rājanprahṛṣṭenāntarātmanā || 11 ||
[Analyze grammar]

sarvametanmayā rājanvijñātaṃ jñānacakṣuṣā |
putrastu śṛṇu rājendra yādṛśo'yaṃ bhaviṣyati || 12 ||
[Analyze grammar]

asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ |
devairapi visṛṣṭāni śastrāṇyasya mahīpate |
na rujaṃ janayiṣyanti gireriva nadīrayāḥ || 13 ||
[Analyze grammar]

sarvamūrdhābhiṣiktānāmeṣa mūrdhni jvaliṣyati |
sarveṣāṃ niṣprabhakaro jyotiṣāmiva bhāskaraḥ || 14 ||
[Analyze grammar]

enamāsādya rājānaḥ samṛddhabalavāhanāḥ |
vināśamupayāsyanti śalabhā iva pāvakam || 15 ||
[Analyze grammar]

eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati |
varṣāsvivoddhatajalā nadīrnadanadīpatiḥ || 16 ||
[Analyze grammar]

eṣa dhārayitā samyakcāturvarṇyaṃ mahābalaḥ |
śubhāśubhamiva sphītā sarvasasyadharā dharā || 17 ||
[Analyze grammar]

asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ |
sarvabhūtātmabhūtasya vāyoriva śarīriṇaḥ || 18 ||
[Analyze grammar]

eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram |
sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ || 19 ||
[Analyze grammar]

evaṃ bruvanneva muniḥ svakāryārthaṃ vicintayan |
visarjayāmāsa nṛpaṃ bṛhadrathamathārihan || 20 ||
[Analyze grammar]

praviśya nagaraṃ caiva jñātisaṃbandhibhirvṛtaḥ |
abhiṣicya jarāsaṃdhaṃ magadhādhipatistadā |
bṛhadratho narapatiḥ parāṃ nirvṛtimāyayau || 21 ||
[Analyze grammar]

abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ |
patnīdvayenānugatastapovanarato'bhavat || 22 ||
[Analyze grammar]

tapovanasthe pitari mātṛbhyāṃ saha bhārata |
jarāsaṃdhaḥ svavīryeṇa pārthivānakarodvaśe || 23 ||
[Analyze grammar]

atha dīrghasya kālasya tapovanagato nṛpaḥ |
sabhāryaḥ svargamagamattapastaptvā bṛhadrathaḥ || 24 ||
[Analyze grammar]

tasyāstāṃ haṃsaḍibhakāvaśastranidhanāvubhau |
mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau || 25 ||
[Analyze grammar]

yau tau mayā te kathitau pūrvameva mahābalau |
trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ || 26 ||
[Analyze grammar]

evameṣa tadā vīra balibhiḥ kukurāndhakaiḥ |
vṛṣṇibhiśca mahārāja nītihetorupekṣitaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: