Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 165

arjuna uvāca |
kiṃnimittamabhūdvairaṃ viśvāmitravasiṣṭhayoḥ |
vasatorāśrame puṇye śaṃsa naḥ sarvameva tat || 1 ||
[Analyze grammar]

gandharva uvāca |
idaṃ vāsiṣṭhamākhyānaṃ purāṇaṃ paricakṣate |
pārtha sarveṣu lokeṣu yathāvattannibodha me || 2 ||
[Analyze grammar]

kanyakubje mahānāsītpārthivo bharatarṣabha |
gādhīti viśruto loke satyadharmaparāyaṇaḥ || 3 ||
[Analyze grammar]

tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ |
viśvāmitra iti khyāto babhūva ripumardanaḥ || 4 ||
[Analyze grammar]

sa cacāra sahāmātyo mṛgayāṃ gahane vane |
mṛgānvidhyanvarāhāṃśca ramyeṣu marudhanvasu || 5 ||
[Analyze grammar]

vyāyāmakarśitaḥ so'tha mṛgalipsuḥ pipāsitaḥ |
ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati || 6 ||
[Analyze grammar]

tamāgatamabhiprekṣya vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ |
viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā || 7 ||
[Analyze grammar]

pādyārghyācamanīyena svāgatena ca bhārata |
tathaiva pratijagrāha vanyena haviṣā tathā || 8 ||
[Analyze grammar]

tasyātha kāmadhugdhenurvasiṣṭhasya mahātmanaḥ |
uktā kāmānprayaccheti sā kāmānduduhe tataḥ || 9 ||
[Analyze grammar]

grāmyāraṇyā oṣadhīśca duduhe paya eva ca |
ṣaḍrasaṃ cāmṛtarasaṃ rasāyanamanuttamam || 10 ||
[Analyze grammar]

bhojanīyāni peyāni bhakṣyāṇi vividhāni ca |
lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna || 11 ||
[Analyze grammar]

taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ |
sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ || 12 ||
[Analyze grammar]

ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām |
maṇḍūkanetrāṃ svākārāṃ pīnodhasamaninditām || 13 ||
[Analyze grammar]

suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām |
puṣṭāyataśirogrīvāṃ vismitaḥ so'bhivīkṣya tām || 14 ||
[Analyze grammar]

abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm |
abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā || 15 ||
[Analyze grammar]

arbudena gavāṃ brahmanmama rājyena vā punaḥ |
nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune || 16 ||
[Analyze grammar]

vasiṣṭha uvāca |
devatātithipitrarthamājyārthaṃ ca payasvinī |
adeyā nandinīyaṃ me rājyenāpi tavānagha || 17 ||
[Analyze grammar]

viśvāmitra uvāca |
kṣatriyo'haṃ bhavānviprastapaḥsvādhyāyasādhanaḥ |
brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu || 18 ||
[Analyze grammar]

arbudena gavāṃ yastvaṃ na dadāsi mamepsitām |
svadharmaṃ na prahāsyāmi nayiṣye te balena gām || 19 ||
[Analyze grammar]

vasiṣṭha uvāca |
balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ |
yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya || 20 ||
[Analyze grammar]

gandharva uvāca |
evamuktastadā pārtha viśvāmitro balādiva |
haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām || 21 ||
[Analyze grammar]

kaśādaṇḍapratihatā kālyamānā tatastataḥ |
hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī || 22 ||
[Analyze grammar]

āgamyābhimukhī pārtha tasthau bhagavadunmukhī |
bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāttataḥ || 23 ||
[Analyze grammar]

vasiṣṭha uvāca |
śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ |
balāddhriyasi me nandi kṣamāvānbrāhmaṇo hyaham || 24 ||
[Analyze grammar]

gandharva uvāca |
sā tu teṣāṃ balānnandī balānāṃ bharatarṣabha |
viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat || 25 ||
[Analyze grammar]

gauruvāca |
pāṣāṇadaṇḍābhihatāṃ krandantīṃ māmanāthavat |
viśvāmitrabalairghorairbhagavankimupekṣase || 26 ||
[Analyze grammar]

gandharva uvāca |
evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ |
na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ || 27 ||
[Analyze grammar]

vasiṣṭha uvāca |
kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam |
kṣamā māṃ bhajate tasmādgamyatāṃ yadi rocate || 28 ||
[Analyze grammar]

gauruvāca |
kiṃ nu tyaktāsmi bhagavanyadevaṃ māṃ prabhāṣase |
atyaktāhaṃ tvayā brahmanna śakyā nayituṃ balāt || 29 ||
[Analyze grammar]

vasiṣṭha uvāca |
na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate |
dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt || 30 ||
[Analyze grammar]

gandharva uvāca |
sthīyatāmiti tacchrutvā vasiṣṭhasya payasvinī |
ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā || 31 ||
[Analyze grammar]

krodharaktekṣaṇā sā gaurhambhāravaghanasvanā |
viśvāmitrasya tatsainyaṃ vyadrāvayata sarvaśaḥ || 32 ||
[Analyze grammar]

kaśāgradaṇḍābhihatā kālyamānā tatastataḥ |
krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe || 33 ||
[Analyze grammar]

āditya iva madhyāhne krodhadīptavapurbabhau |
aṅgāravarṣaṃ muñcantī muhurvāladhito mahat || 34 ||
[Analyze grammar]

asṛjatpahlavānpucchācchakṛtaḥ śabarāñśakān |
mūtrataścāsṛjaccāpi yavanānkrodhamūrcchitā || 35 ||
[Analyze grammar]

puṇḍrānkirātāndramiḍānsiṃhalānbarbarāṃstathā |
tathaiva daradānmlecchānphenataḥ sā sasarja ha || 36 ||
[Analyze grammar]

tairvisṛṣṭairmahatsainyaṃ nānāmlecchagaṇaistadā |
nānāvaraṇasaṃchannairnānāyudhadharaistathā |
avākīryata saṃrabdhairviśvāmitrasya paśyataḥ || 37 ||
[Analyze grammar]

ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhirvṛtaḥ |
astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ |
prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ || 38 ||
[Analyze grammar]

na ca prāṇairviyujyanta kecitte sainikāstadā |
viśvāmitrasya saṃkruddhairvāsiṣṭhairbharatarṣabha || 39 ||
[Analyze grammar]

viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam |
krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata || 40 ||
[Analyze grammar]

dṛṣṭvā tanmahadāścaryaṃ brahmatejobhavaṃ tadā |
viśvāmitraḥ kṣatrabhāvānnirviṇṇo vākyamabravīt || 41 ||
[Analyze grammar]

dhigbalaṃ kṣatriyabalaṃ brahmatejobalaṃ balam |
balābalaṃ viniścitya tapa eva paraṃ balam || 42 ||
[Analyze grammar]

sa rājyaṃ sphītamutsṛjya tāṃ ca dīptāṃ nṛpaśriyam |
bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe || 43 ||
[Analyze grammar]

sa gatvā tapasā siddhiṃ lokānviṣṭabhya tejasā |
tatāpa sarvāndīptaujā brāhmaṇatvamavāpa ca |
apibacca sutaṃ somamindreṇa saha kauśikaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 165

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: