Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 164

vaiśaṃpāyana uvāca |
sa gandharvavacaḥ śrutvā tattadā bharatarṣabha |
arjunaḥ parayā prītyā pūrṇacandra ivābabhau || 1 ||
[Analyze grammar]

uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ |
jātakautūhalo'tīva vasiṣṭhasya tapobalāt || 2 ||
[Analyze grammar]

vasiṣṭha iti yasyaitadṛṣernāma tvayeritam |
etadicchāmyahaṃ śrotuṃ yathāvattadvadasva me || 3 ||
[Analyze grammar]

ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ |
āsīdetanmamācakṣva ka eṣa bhagavānṛṣiḥ || 4 ||
[Analyze grammar]

gandharva uvāca |
tapasā nirjitau śaśvadajeyāvamarairapi |
kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ || 5 ||
[Analyze grammar]

yastu nocchedanaṃ cakre kuśikānāmudāradhīḥ |
viśvāmitrāparādhena dhārayanmanyumuttamam || 6 ||
[Analyze grammar]

putravyasanasaṃtaptaḥ śaktimānapi yaḥ prabhuḥ |
viśvāmitravināśāya na mene karma dāruṇam || 7 ||
[Analyze grammar]

mṛtāṃśca punarāhartuṃ yaḥ sa putrānyamakṣayāt |
kṛtāntaṃ nāticakrāma velāmiva mahodadhiḥ || 8 ||
[Analyze grammar]

yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ |
ikṣvākavo mahīpālā lebhire pṛthivīmimām || 9 ||
[Analyze grammar]

purohitavaraṃ prāpya vasiṣṭhamṛṣisattamam |
ījire kratubhiścāpi nṛpāste kurunandana || 10 ||
[Analyze grammar]

sa hi tānyājayāmāsa sarvānnṛpatisattamān |
brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatirivāmarān || 11 ||
[Analyze grammar]

tasmāddharmapradhānātmā vedadharmavidīpsitaḥ |
brāhmaṇo guṇavānkaścitpurodhāḥ pravimṛśyatām || 12 ||
[Analyze grammar]

kṣatriyeṇa hi jātena pṛthivīṃ jetumicchatā |
pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye || 13 ||
[Analyze grammar]

mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram |
tasmātpurohitaḥ kaścidguṇavānastu vo dvijaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 164

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: