Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 145

janamejaya uvāca |
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ |
ataḥ paraṃ dvijaśreṣṭha kimakurvata pāṇḍavāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ |
ūṣurnāticiraṃ kālaṃ brāhmaṇasya niveśane || 2 ||
[Analyze grammar]

ramaṇīyāni paśyanto vanāni vividhāni ca |
pārthivānapi coddeśānsaritaśca sarāṃsi ca || 3 ||
[Analyze grammar]

cerurbhaikṣaṃ tadā te tu sarva eva viśāṃ pate |
babhūvurnāgarāṇāṃ ca svairguṇaiḥ priyadarśanāḥ || 4 ||
[Analyze grammar]

nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi |
tayā vibhaktānbhāgāṃste bhuñjate sma pṛthakpṛthak || 5 ||
[Analyze grammar]

ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ |
ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ || 6 ||
[Analyze grammar]

tathā tu teṣāṃ vasatāṃ tatra rājanmahātmanām |
aticakrāma sumahānkālo'tha bharatarṣabha || 7 ||
[Analyze grammar]

tataḥ kadācidbhaikṣāya gatāste bharatarṣabhāḥ |
saṃgatyā bhīmasenastu tatrāste pṛthayā saha || 8 ||
[Analyze grammar]

athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane |
bhṛśamutpatitaṃ ghoraṃ kuntī śuśrāva bhārata || 9 ||
[Analyze grammar]

rorūyamāṇāṃstānsarvānparidevayataśca sā |
kāruṇyātsādhubhāvācca devī rājanna cakṣame || 10 ||
[Analyze grammar]

mathyamāneva duḥkhena hṛdayena pṛthā tataḥ |
uvāca bhīmaṃ kalyāṇī kṛpānvitamidaṃ vacaḥ || 11 ||
[Analyze grammar]

vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane |
ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ || 12 ||
[Analyze grammar]

sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham |
priyaṃ kuryāmiti gṛhe yatkuryuruṣitāḥ sukham || 13 ||
[Analyze grammar]

etāvānpuruṣastāta kṛtaṃ yasminna naśyati |
yāvacca kuryādanyo'sya kuryādabhyadhikaṃ tataḥ || 14 ||
[Analyze grammar]

tadidaṃ brāhmaṇasyāsya duḥkhamāpatitaṃ dhruvam |
tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet || 15 ||
[Analyze grammar]

bhīma uvāca |
jñāyatāmasya yadduḥkhaṃ yataścaiva samutthitam |
vidite vyavasiṣyāmi yadyapi syātsuduṣkaram || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam |
ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate || 17 ||
[Analyze grammar]

antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ |
viveśa kuntī tvaritā baddhavatseva saurabhī || 18 ||
[Analyze grammar]

tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca |
duhitrā caiva sahitaṃ dadarśa vikṛtānanam || 19 ||
[Analyze grammar]

brāhmaṇa uvāca |
dhigidaṃ jīvitaṃ loke'nalasāramanarthakam |
duḥkhamūlaṃ parādhīnaṃ bhṛśamapriyabhāgi ca || 20 ||
[Analyze grammar]

jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ |
jīvite vartamānasya dvandvānāmāgamo dhruvaḥ || 21 ||
[Analyze grammar]

ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate |
etaiśca viprayogo'pi duḥkhaṃ paramakaṃ matam || 22 ||
[Analyze grammar]

āhuḥ kecitparaṃ mokṣaṃ sa ca nāsti kathaṃcana |
arthaprāptau ca narakaḥ kṛtsna evopapadyate || 23 ||
[Analyze grammar]

arthepsutā paraṃ duḥkhamarthaprāptau tato'dhikam |
jātasnehasya cārtheṣu viprayoge mahattaram || 24 ||
[Analyze grammar]

na hi yogaṃ prapaśyāmi yena mucyeyamāpadaḥ |
putradāreṇa vā sārdhaṃ prādraveyāmanāmayam || 25 ||
[Analyze grammar]

yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi |
yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam || 26 ||
[Analyze grammar]

iha jātā vivṛddhāsmi pitā ceha mameti ca |
uktavatyasi durmedhe yācyamānā mayāsakṛt || 27 ||
[Analyze grammar]

svargato hi pitā vṛddhastathā mātā ciraṃ tava |
bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ || 28 ||
[Analyze grammar]

so'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama |
bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama || 29 ||
[Analyze grammar]

atha vā madvināśo'yaṃ na hi śakṣyāmi kaṃcana |
parityaktumahaṃ bandhuṃ svayaṃ jīvannṛśaṃsavat || 30 ||
[Analyze grammar]

sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama |
sakhāyaṃ vihitāṃ devairnityaṃ paramikāṃ gatim || 31 ||
[Analyze grammar]

mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm |
varayitvā yathānyāyaṃ mantravatpariṇīya ca || 32 ||
[Analyze grammar]

kulīnāṃ śīlasaṃpannāmapatyajananīṃ mama |
tvāmahaṃ jīvitasyārthe sādhvīmanapakāriṇīm |
parityaktuṃ na śakṣyāmi bhāryāṃ nityamanuvratām || 33 ||
[Analyze grammar]

kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam |
bālāmaprāptavayasamajātavyañjanākṛtim || 34 ||
[Analyze grammar]

bharturarthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā |
yasyāṃ dauhitrajāṃllokānāśaṃse pitṛbhiḥ saha |
svayamutpādya tāṃ bālāṃ kathamutsraṣṭumutsahe || 35 ||
[Analyze grammar]

manyante kecidadhikaṃ snehaṃ putre piturnarāḥ |
kanyāyāṃ naiva tu punarmama tulyāvubhau matau || 36 ||
[Analyze grammar]

yasmiṃllokāḥ prasūtiśca sthitā nityamatho sukham |
apāpāṃ tāmahaṃ bālāṃ kathamutsraṣṭumutsahe || 37 ||
[Analyze grammar]

ātmānamapi cotsṛjya tapsye pretavaśaṃ gataḥ |
tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum || 38 ||
[Analyze grammar]

eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ |
ātmatyāge kṛte ceme mariṣyanti mayā vinā || 39 ||
[Analyze grammar]

sa kṛcchrāmahamāpanno na śaktastartumāpadam |
aho dhikkāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ |
sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 145

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: