Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 144

vaiśaṃpāyana uvāca |
te vanena vanaṃ vīrā ghnanto mṛgagaṇānbahūn |
apakramya yayū rājaṃstvaramāṇā mahārathāḥ || 1 ||
[Analyze grammar]

matsyāṃstrigartānpāñcālānkīcakānantareṇa ca |
ramaṇīyānvanoddeśānprekṣamāṇāḥ sarāṃsi ca || 2 ||
[Analyze grammar]

jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ |
saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ || 3 ||
[Analyze grammar]

kvacidvahanto jananīṃ tvaramāṇā mahārathāḥ |
kvacicchandena gacchantaste jagmuḥ prasabhaṃ punaḥ || 4 ||
[Analyze grammar]

brāhmaṃ vedamadhīyānā vedāṅgāni ca sarvaśaḥ |
nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham || 5 ||
[Analyze grammar]

te'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā |
tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ || 6 ||
[Analyze grammar]

vyāsa uvāca |
mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ |
yathā sthitairadharmeṇa dhārtarāṣṭrairvivāsitāḥ || 7 ||
[Analyze grammar]

tadviditvāsmi saṃprāptaścikīrṣuḥ paramaṃ hitam |
na viṣādo'tra kartavyaḥ sarvametatsukhāya vaḥ || 8 ||
[Analyze grammar]

samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ |
dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ || 9 ||
[Analyze grammar]

tasmādabhyadhikaḥ sneho yuṣmāsu mama sāṃpratam |
snehapūrvaṃ cikīrṣāmi hitaṃ vastannibodhata || 10 ||
[Analyze grammar]

idaṃ nagaramabhyāśe ramaṇīyaṃ nirāmayam |
vasateha praticchannā mamāgamanakāṅkṣiṇaḥ || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ sa tānsamāśvāsya vyāsaḥ pārthānariṃdamān |
ekacakrāmabhigataḥ kuntīmāśvāsayatprabhuḥ || 12 ||
[Analyze grammar]

jīvaputri sutaste'yaṃ dharmaputro yudhiṣṭhiraḥ |
pṛthivyāṃ pārthivānsarvānpraśāsiṣyati dharmarāṭ || 13 ||
[Analyze grammar]

dharmeṇa jitvā pṛthivīmakhilāṃ dharmavidvaśī |
bhīmasenārjunabalādbhokṣyatyayamasaṃśayaḥ || 14 ||
[Analyze grammar]

putrāstava ca mādryāśca sarva eva mahārathāḥ |
svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā || 15 ||
[Analyze grammar]

yakṣyanti ca naravyāghrā vijitya pṛthivīmimām |
rājasūyāśvamedhādyaiḥ kratubhirbhūridakṣiṇaiḥ || 16 ||
[Analyze grammar]

anugṛhya suhṛdvargaṃ dhanena ca sukhena ca |
pitṛpaitāmahaṃ rājyamiha bhokṣyanti te sutāḥ || 17 ||
[Analyze grammar]

evamuktvā niveśyainānbrāhmaṇasya niveśane |
abravītpārthivaśreṣṭhamṛṣirdvaipāyanastadā || 18 ||
[Analyze grammar]

iha māṃ saṃpratīkṣadhvamāgamiṣyāmyahaṃ punaḥ |
deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam || 19 ||
[Analyze grammar]

sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa |
jagāma bhagavānvyāso yathākāmamṛṣiḥ prabhuḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 144

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: