Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 146

brāhmaṇyuvāca |
na saṃtāpastvayā kāryaḥ prākṛteneva karhicit |
na hi saṃtāpakālo'yaṃ vaidyasya tava vidyate || 1 ||
[Analyze grammar]

avaśyaṃ nidhanaṃ sarvairgantavyamiha mānavaiḥ |
avaśyabhāvinyarthe vai saṃtāpo neha vidyate || 2 ||
[Analyze grammar]

bhāryā putro'tha duhitā sarvamātmārthamiṣyate |
vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai || 3 ||
[Analyze grammar]

etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam |
prāṇānapi parityajya yadbhartṛhitamācaret || 4 ||
[Analyze grammar]

tacca tatra kṛtaṃ karma tavāpīha sukhāvaham |
bhavatyamutra cākṣayyaṃ loke'smiṃśca yaśaskaram || 5 ||
[Analyze grammar]

eṣa caiva gururdharmo yaṃ pravakṣāmyahaṃ tava |
arthaśca tava dharmaśca bhūyānatra pradṛśyate || 6 ||
[Analyze grammar]

yadarthamiṣyate bhāryā prāptaḥ so'rthastvayā mayi |
kanyā caiva kumāraśca kṛtāhamanṛṇā tvayā || 7 ||
[Analyze grammar]

samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā |
na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe || 8 ||
[Analyze grammar]

mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ |
kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham || 9 ||
[Analyze grammar]

kathaṃ hi vidhavānāthā bālaputrā vinā tvayā |
mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi || 10 ||
[Analyze grammar]

ahaṃkṛtāvaliptaiśca prārthyamānāmimāṃ sutām |
ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum || 11 ||
[Analyze grammar]

utsṛṣṭamāmiṣaṃ bhūmau prārthayanti yathā khagāḥ |
prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam || 12 ||
[Analyze grammar]

sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ |
sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama || 13 ||
[Analyze grammar]

kathaṃ tava kulasyaikāmimāṃ bālāmasaṃskṛtām |
pitṛpaitāmahe mārge niyoktumahamutsahe || 14 ||
[Analyze grammar]

kathaṃ śakṣyāmi bāle'sminguṇānādhātumīpṣitān |
anāthe sarvato lupte yathā tvaṃ dharmadarśivān || 15 ||
[Analyze grammar]

imāmapi ca te bālāmanāthāṃ paribhūya mām |
anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā || 16 ||
[Analyze grammar]

tāṃ cedahaṃ na ditseyaṃ tvadguṇairupabṛṃhitām |
pramathyaināṃ hareyuste havirdhvāṅkṣā ivādhvarāt || 17 ||
[Analyze grammar]

saṃprekṣamāṇā putraṃ te nānurūpamivātmanaḥ |
anarhavaśamāpannāmimāṃ cāpi sutāṃ tava || 18 ||
[Analyze grammar]

avajñātā ca lokasya tathātmānamajānatī |
avaliptairnarairbrahmanmariṣyāmi na saṃśayaḥ || 19 ||
[Analyze grammar]

tau vihīnau mayā bālau tvayā caiva mamātmajau |
vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye || 20 ||
[Analyze grammar]

tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam |
tvayā vihīnaṃ tasmāttvaṃ māṃ parityaktumarhasi || 21 ||
[Analyze grammar]

vyuṣṭireṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ |
na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum || 22 ||
[Analyze grammar]

parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā |
bāndhavāśca parityaktāstvadarthaṃ jīvitaṃ ca me || 23 ||
[Analyze grammar]

yajñaistapobhirniyamairdānaiśca vividhaistathā |
viśiṣyate striyā bharturnityaṃ priyahite sthitiḥ || 24 ||
[Analyze grammar]

tadidaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam |
iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca || 25 ||
[Analyze grammar]

iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ |
āpaddharmavimokṣāya bhāryā cāpi satāṃ matam || 26 ||
[Analyze grammar]

ekato vā kulaṃ kṛtsnamātmā vā kulavardhana |
na samaṃ sarvameveti budhānāmeṣa niścayaḥ || 27 ||
[Analyze grammar]

sa kuruṣva mayā kāryaṃ tārayātmānamātmanā |
anujānīhi māmārya sutau me parirakṣa ca || 28 ||
[Analyze grammar]

avadhyāḥ striya ityāhurdharmajñā dharmaniścaye |
dharmajñānrākṣasānāhurna hanyātsa ca māmapi || 29 ||
[Analyze grammar]

niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ |
ato māmeva dharmajña prasthāpayitumarhasi || 30 ||
[Analyze grammar]

bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā |
tvatprasūtiḥ priyā prāptā na māṃ tapsyatyajīvitam || 31 ||
[Analyze grammar]

jātaputrā ca vṛddhā ca priyakāmā ca te sadā |
samīkṣyaitadahaṃ sarvaṃ vyavasāyaṃ karomyataḥ || 32 ||
[Analyze grammar]

utsṛjyāpi ca māmārya vetsyasyanyāmapi striyam |
tataḥ pratiṣṭhito dharmo bhaviṣyati punastava || 33 ||
[Analyze grammar]

na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām |
strīṇāmadharmaḥ sumahānbhartuḥ pūrvasya laṅghane || 34 ||
[Analyze grammar]

etatsarvaṃ samīkṣya tvamātmatyāgaṃ ca garhitam |
ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastayā bhartā tāṃ samāliṅgya bhārata |
mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ || 36 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 146

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: