Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato gacchanmahābāhureko'mātyānvisṛjya tān |
nāpaśyadāśrame tasmiṃstamṛṣiṃ saṃśitavratam || 1 ||
[Analyze grammar]

so'paśyamānastamṛṣiṃ śūnyaṃ dṛṣṭvā tamāśramam |
uvāca ka ihetyuccairvanaṃ saṃnādayanniva || 2 ||
[Analyze grammar]

śrutvātha tasya taṃ śabdaṃ kanyā śrīriva rūpiṇī |
niścakrāmāśramāttasmāttāpasīveṣadhāriṇī || 3 ||
[Analyze grammar]

sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantamasitekṣaṇā |
svāgataṃ ta iti kṣipramuvāca pratipūjya ca || 4 ||
[Analyze grammar]

āsanenārcayitvā ca pādyenārghyeṇa caiva hi |
papracchānāmayaṃ rājankuśalaṃ ca narādhipam || 5 ||
[Analyze grammar]

yathāvadarcayitvā sā pṛṣṭvā cānāmayaṃ tadā |
uvāca smayamāneva kiṃ kāryaṃ kriyatāmiti || 6 ||
[Analyze grammar]

tāmabravīttato rājā kanyāṃ madhurabhāṣiṇīm |
dṛṣṭvā sarvānavadyāṅgīṃ yathāvatpratipūjitaḥ || 7 ||
[Analyze grammar]

āgato'haṃ mahābhāgamṛṣiṃ kaṇvamupāsitum |
kva gato bhagavānbhadre tanmamācakṣva śobhane || 8 ||
[Analyze grammar]

śakuntalovāca |
gataḥ pitā me bhagavānphalānyāhartumāśramāt |
muhūrtaṃ saṃpratīkṣasva drakṣyasyenamihāgatam || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
apaśyamānastamṛṣiṃ tayā coktastathā nṛpaḥ |
tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm || 10 ||
[Analyze grammar]

vibhrājamānāṃ vapuṣā tapasā ca damena ca |
rūpayauvanasaṃpannāmityuvāca mahīpatiḥ || 11 ||
[Analyze grammar]

kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam |
evaṃrūpaguṇopetā kutastvamasi śobhane || 12 ||
[Analyze grammar]

darśanādeva hi śubhe tvayā me'pahṛtaṃ manaḥ |
icchāmi tvāmahaṃ jñātuṃ tanmamācakṣva śobhane || 13 ||
[Analyze grammar]

evamuktā tadā kanyā tena rājñā tadāśrame |
uvāca hasatī vākyamidaṃ sumadhurākṣaram || 14 ||
[Analyze grammar]

kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā |
tapasvino dhṛtimato dharmajñasya yaśasvinaḥ || 15 ||
[Analyze grammar]

duḥṣanta uvāca |
ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ |
caleddhi vṛttāddharmo'pi na caletsaṃśitavrataḥ || 16 ||
[Analyze grammar]

kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī |
saṃśayo me mahānatra taṃ me chettumihārhasi || 17 ||
[Analyze grammar]

śakuntalovāca |
yathāyamāgamo mahyaṃ yathā cedamabhūtpurā |
śṛṇu rājanyathātattvaṃ yathāsmi duhitā muneḥ || 18 ||
[Analyze grammar]

ṛṣiḥ kaścidihāgamya mama janmābhyacodayat |
tasmai provāca bhagavānyathā tacchṛṇu pārthiva || 19 ||
[Analyze grammar]

tapyamānaḥ kila purā viśvāmitro mahattapaḥ |
subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram || 20 ||
[Analyze grammar]

tapasā dīptavīryo'yaṃ sthānānmāṃ cyāvayediti |
bhītaḥ puraṃdarastasmānmenakāmidamabravīt || 21 ||
[Analyze grammar]

guṇairdivyairapsarasāṃ menake tvaṃ viśiṣyase |
śreyo me kuru kalyāṇi yattvāṃ vakṣyāmi tacchṛṇu || 22 ||
[Analyze grammar]

asāvādityasaṃkāśo viśvāmitro mahātapāḥ |
tapyamānastapo ghoraṃ mama kampayate manaḥ || 23 ||
[Analyze grammar]

menake tava bhāro'yaṃ viśvāmitraḥ sumadhyame |
saṃśitātmā sudurdharṣa ugre tapasi vartate || 24 ||
[Analyze grammar]

sa māṃ na cyāvayetsthānāttaṃ vai gatvā pralobhaya |
cara tasya tapovighnaṃ kuru me priyamuttamam || 25 ||
[Analyze grammar]

rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ |
lobhayitvā varārohe tapasaḥ saṃnivartaya || 26 ||
[Analyze grammar]

menakovāca |
mahātejāḥ sa bhagavānsadaiva ca mahātapāḥ |
kopanaśca tathā hyenaṃ jānāti bhagavānapi || 27 ||
[Analyze grammar]

tejasastapasaścaiva kopasya ca mahātmanaḥ |
tvamapyudvijase yasya nodvijeyamahaṃ katham || 28 ||
[Analyze grammar]

mahābhāgaṃ vasiṣṭhaṃ yaḥ putrairiṣṭairvyayojayat |
kṣatre jātaśca yaḥ pūrvamabhavadbrāhmaṇo balāt || 29 ||
[Analyze grammar]

śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhirjalaiḥ |
yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidurjanāḥ || 30 ||
[Analyze grammar]

babhāra yatrāsya purā kāle durge mahātmanaḥ |
dārānmataṅgo dharmātmā rājarṣirvyādhatāṃ gataḥ || 31 ||
[Analyze grammar]

atītakāle durbhikṣe yatraitya punarāśramam |
muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ || 32 ||
[Analyze grammar]

mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam |
tvaṃ ca somaṃ bhayādyasya gataḥ pātuṃ śureśvara || 33 ||
[Analyze grammar]

ati nakṣatravaṃśāṃśca kruddho nakṣatrasaṃpadā |
prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ || 34 ||
[Analyze grammar]

etāni yasya karmāṇi tasyāhaṃ bhṛśamudvije |
yathā māṃ na dahetkruddhastathājñāpaya māṃ vibho || 35 ||
[Analyze grammar]

tejasā nirdahellokānkampayeddharaṇīṃ padā |
saṃkṣipecca mahāmeruṃ tūrṇamāvartayettathā || 36 ||
[Analyze grammar]

tādṛśaṃ tapasā yuktaṃ pradīptamiva pāvakam |
kathamasmadvidhā bālā jitendriyamabhispṛśet || 37 ||
[Analyze grammar]

hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam |
kālajihvaṃ suraśreṣṭha kathamasmadvidhā spṛśet || 38 ||
[Analyze grammar]

yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve |
ete'pi yasyodvijante prabhāvātkasmāttasmānmādṛśī nodvijeta || 39 ||
[Analyze grammar]

tvayaivamuktā ca kathaṃ samīpamṛṣerna gaccheyamahaṃ surendra |
rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam || 40 ||
[Analyze grammar]

kāmaṃ tu me mārutastatra vāsaḥ prakrīḍitāyā vivṛṇotu deva |
bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt || 41 ||
[Analyze grammar]

vanācca vāyuḥ surabhiḥ pravāyettasminkāle tamṛṣiṃ lobhayantyāḥ |
tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: