Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato mṛgasahasrāṇi hatvā vipulavāhanaḥ |
rājā mṛgaprasaṅgena vanamanyadviveśa ha || 1 ||
[Analyze grammar]

eka evottamabalaḥ kṣutpipāsāsamanvitaḥ |
sa vanasyāntamāsādya mahadīriṇamāsadat || 2 ||
[Analyze grammar]

taccāpyatītya nṛpatiruttamāśramasaṃyutam |
manaḥprahlādajananaṃ dṛṣṭikāntamatīva ca |
śītamārutasaṃyuktaṃ jagāmānyanmahadvanam || 3 ||
[Analyze grammar]

puṣpitaiḥ pādapaiḥ kīrṇamatīva sukhaśādvalam |
vipulaṃ madhurārāvairnāditaṃ vihagaistathā || 4 ||
[Analyze grammar]

pravṛddhaviṭapairvṛkṣaiḥ sukhacchāyaiḥ samāvṛtam |
ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam || 5 ||
[Analyze grammar]

nāpuṣpaḥ pādapaḥ kaścinnāphalo nāpi kaṇṭakī |
ṣaṭpadairvāpyanākīrṇastasminvai kānane'bhavat || 6 ||
[Analyze grammar]

vihagairnāditaṃ puṣpairalaṃkṛtamatīva ca |
sarvartukusumairvṛkṣairatīva sukhaśādvalam |
manoramaṃ maheṣvāso viveśa vanamuttamam || 7 ||
[Analyze grammar]

mārutāgalitāstatra drumāḥ kusumaśālinaḥ |
puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ || 8 ||
[Analyze grammar]

divaspṛśo'tha saṃghuṣṭāḥ pakṣibhirmadhurasvaraiḥ |
virejuḥ pādapāstatra vicitrakusumāmbarāḥ || 9 ||
[Analyze grammar]

teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu |
ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu || 10 ||
[Analyze grammar]

tatra pradeśāṃśca bahūnkusumotkaramaṇḍitān |
latāgṛhaparikṣiptānmanasaḥ prītivardhanān |
saṃpaśyansa mahātejā babhūva muditastadā || 11 ||
[Analyze grammar]

parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ |
aśobhata vanaṃ tattairmahendradhvajasaṃnibhaiḥ || 12 ||
[Analyze grammar]

sukhaśītaḥ sugandhī ca puṣpareṇuvaho'nilaḥ |
parikrāmanvane vṛkṣānupaitīva riraṃsayā || 13 ||
[Analyze grammar]

evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ |
nadīkacchodbhavaṃ kāntamucchritadhvajasaṃnibham || 14 ||
[Analyze grammar]

prekṣamāṇo vanaṃ tattu suprahṛṣṭavihaṃgamam |
āśramapravaraṃ ramyaṃ dadarśa ca manoramam || 15 ||
[Analyze grammar]

nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam |
yatibhirvālakhilyaiśca vṛtaṃ munigaṇānvitam || 16 ||
[Analyze grammar]

agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam |
mahākacchairbṛhadbhiśca vibhrājitamatīva ca || 17 ||
[Analyze grammar]

mālinīmabhito rājannadīṃ puṇyāṃ sukhodakām |
naikapakṣigaṇākīrṇāṃ tapovanamanoramām |
tatra vyālamṛgānsaumyānpaśyanprītimavāpa saḥ || 18 ||
[Analyze grammar]

taṃ cāpyatirathaḥ śrīmānāśramaṃ pratyapadyata |
devalokapratīkāśaṃ sarvataḥ sumanoharam || 19 ||
[Analyze grammar]

nadīmāśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ |
sarvaprāṇabhṛtāṃ tatra jananīmiva viṣṭhitām || 20 ||
[Analyze grammar]

sacakravākapulināṃ puṣpaphenapravāhinīm |
sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām || 21 ||
[Analyze grammar]

puṇyasvādhyāyasaṃghuṣṭāṃ pulinairupaśobhitām |
mattavāraṇaśārdūlabhujagendraniṣevitām || 22 ||
[Analyze grammar]

nadīmāśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā |
cakārābhipraveśāya matiṃ sa nṛpatistadā || 23 ||
[Analyze grammar]

alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā |
naranārāyaṇasthānaṃ gaṅgayevopaśobhitam |
mattabarhiṇasaṃghuṣṭaṃ praviveśa mahadvanam || 24 ||
[Analyze grammar]

tatsa caitrarathaprakhyaṃ samupetya nareśvaraḥ |
atīva guṇasaṃpannamanirdeśyaṃ ca varcasā |
maharṣiṃ kāśyapaṃ draṣṭumatha kaṇvaṃ tapodhanam || 25 ||
[Analyze grammar]

rathinīmaśvasaṃbādhāṃ padātigaṇasaṃkulām |
avasthāpya vanadvāri senāmidamuvāca saḥ || 26 ||
[Analyze grammar]

muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam |
kāśyapaṃ sthīyatāmatra yāvadāgamanaṃ mama || 27 ||
[Analyze grammar]

tadvanaṃ nandanaprakhyamāsādya manujeśvaraḥ |
kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam || 28 ||
[Analyze grammar]

sāmātyo rājaliṅgāni so'panīya narādhipaḥ |
purohitasahāyaśca jagāmāśramamuttamam |
didṛkṣustatra tamṛṣiṃ taporāśimathāvyayam || 29 ||
[Analyze grammar]

brahmalokapratīkāśamāśramaṃ so'bhivīkṣya ca |
ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam || 30 ||
[Analyze grammar]

ṛco bahvṛcamukhyaiśca preryamāṇāḥ padakramaiḥ |
śuśrāva manujavyāghro vitateṣviha karmasu || 31 ||
[Analyze grammar]

yajñavidyāṅgavidbhiśca kramadbhiśca kramānapi |
amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ || 32 ||
[Analyze grammar]

atharvavedapravarāḥ pūgayājñika saṃmatāḥ |
saṃhitāmīrayanti sma padakramayutāṃ tu te || 33 ||
[Analyze grammar]

śabdasaṃskārasaṃyuktaṃ bruvadbhiścāparairdvijaiḥ |
nāditaḥ sa babhau śrīmānbrahmaloka ivāśramaḥ || 34 ||
[Analyze grammar]

yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ |
nyāyatattvārthavijñānasaṃpannairvedapāragaiḥ || 35 ||
[Analyze grammar]

nānāvākyasamāhārasamavāyaviśāradaiḥ |
viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ || 36 ||
[Analyze grammar]

sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ |
lokāyatikamukhyaiśca samantādanunāditam || 37 ||
[Analyze grammar]

tatra tatra ca viprendrānniyatānsaṃśitavratān |
japahomaparānsiddhāndadarśa paravīrahā || 38 ||
[Analyze grammar]

āsanāni vicitrāṇi puṣpavanti mahīpatiḥ |
prayatnopahitāni sma dṛṣṭvā vismayamāgamat || 39 ||
[Analyze grammar]

devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ |
brahmalokasthamātmānaṃ mene sa nṛpasattamaḥ || 40 ||
[Analyze grammar]

sa kāśyapatapoguptamāśramapravaraṃ śubham |
nātṛpyatprekṣamāṇo vai tapodhanagaṇairyutam || 41 ||
[Analyze grammar]

sa kāśyapasyāyatanaṃ mahāvratairvṛtaṃ samantādṛṣibhistapodhanaiḥ |
viveśa sāmātyapurohito'rihā viviktamatyarthamanoharaṃ śivam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: