Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śakuntalovāca |
evamuktastayā śakraḥ saṃdideśa sadāgatim |
prātiṣṭhata tadā kāle menakā vāyunā saha || 1 ||
[Analyze grammar]

athāpaśyadvarārohā tapasā dagdhakilbiṣam |
viśvāmitraṃ tapasyantaṃ menakā bhīrurāśrame || 2 ||
[Analyze grammar]

abhivādya tataḥ sā taṃ prākrīḍadṛṣisaṃnidhau |
apovāha ca vāso'syā mārutaḥ śaśisaṃnibham || 3 ||
[Analyze grammar]

sāgacchattvaritā bhūmiṃ vāsastadabhiliṅgatī |
utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī || 4 ||
[Analyze grammar]

gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ |
anirdeśyavayorūpāmapaśyadvivṛtāṃ tadā || 5 ||
[Analyze grammar]

tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā |
cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ || 6 ||
[Analyze grammar]

nyamantrayata cāpyenāṃ sā cāpyaicchadaninditā |
tau tatra suciraṃ kālaṃ vane vyaharatāmubhau |
ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā || 7 ||
[Analyze grammar]

janayāmāsa sa munirmenakāyāṃ śakuntalām |
prasthe himavato ramye mālinīmabhito nadīm || 8 ||
[Analyze grammar]

jātamutsṛjya taṃ garbhaṃ menakā mālinīmanu |
kṛtakāryā tatastūrṇamagacchacchakrasaṃsadam || 9 ||
[Analyze grammar]

taṃ vane vijane garbhaṃ siṃhavyāghrasamākule |
dṛṣṭvā śayānaṃ śakunāḥ samantātparyavārayan || 10 ||
[Analyze grammar]

nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ |
paryarakṣanta tāṃ tatra śakuntā menakātmajām || 11 ||
[Analyze grammar]

upaspraṣṭuṃ gataścāhamapaśyaṃ śayitāmimām |
nirjane vipine'raṇye śakuntaiḥ parivāritām |
ānayitvā tataścaināṃ duhitṛtve nyayojayam || 12 ||
[Analyze grammar]

śarīrakṛtprāṇadātā yasya cānnāni bhuñjate |
krameṇa te trayo'pyuktāḥ pitaro dharmaniścaye || 13 ||
[Analyze grammar]

nirjane ca vane yasmācchakuntaiḥ parirakṣitā |
śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā || 14 ||
[Analyze grammar]

evaṃ duhitaraṃ viddhi mama saumya śakuntalām |
śakuntalā ca pitaraṃ manyate māmaninditā || 15 ||
[Analyze grammar]

etadācaṣṭa pṛṣṭaḥ sanmama janma maharṣaye |
sutāṃ kaṇvasya māmevaṃ viddhi tvaṃ manujādhipa || 16 ||
[Analyze grammar]

kaṇvaṃ hi pitaraṃ manye pitaraṃ svamajānatī |
iti te kathitaṃ rājanyathāvṛttaṃ śrutaṃ mayā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: