Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau |
sabhārye nṛpaśārdūle vadhvā kuntyā samanvite || 1 ||
[Analyze grammar]

vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite |
vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale || 2 ||
[Analyze grammar]

yattadāścaryamiti vai kariṣyāmītyuvāca ha |
vyāsaḥ paramatejasvī maharṣistadvadasva me || 3 ||
[Analyze grammar]

vanavāse ca kauravyaḥ kiyantaṃ kālamacyutaḥ |
yudhiṣṭhiro narapatirnyavasatsajano dvija || 4 ||
[Analyze grammar]

kimāhārāśca te tatra sasainyā nyavasanprabho |
sāntaḥpurā mahātmāna iti tadbrūhi me'nagha || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
te'nujñātāstadā rājankururājena pāṇḍavāḥ |
vividhānyannapānāni viśrāmyānubhavanti te || 6 ||
[Analyze grammar]

māsamekaṃ vijahruste sasainyāntaḥpurā vane |
atha tatrāgamadvyāso yathoktaṃ te mayānagha || 7 ||
[Analyze grammar]

tathā tu teṣāṃ sarveṣāṃ kathābhirnṛpasaṃnidhau |
vyāsamanvāsatāṃ rājannājagmurmunayo'pare || 8 ||
[Analyze grammar]

nāradaḥ parvataścaiva devalaśca mahātapāḥ |
viśvāvasustumburuśca citrasenaśca bhārata || 9 ||
[Analyze grammar]

teṣāmapi yathānyāyaṃ pūjāṃ cakre mahāmanāḥ |
dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ || 10 ||
[Analyze grammar]

niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt |
āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca || 11 ||
[Analyze grammar]

teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ |
pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ || 12 ||
[Analyze grammar]

gāndhārī caiva kuntī ca draupadī sātvatī tathā |
striyaścānyāstathānyābhiḥ sahopaviviśustataḥ || 13 ||
[Analyze grammar]

teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa |
ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ || 14 ||
[Analyze grammar]

tataḥ kathānte vyāsastaṃ prajñācakṣuṣamīśvaram |
provāca vadatāṃ śreṣṭhaḥ punareva sa tadvacaḥ |
prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ || 15 ||
[Analyze grammar]

viditaṃ mama rājendra yatte hṛdi vivakṣitam |
dahyamānasya śokena tava putrakṛtena vai || 16 ||
[Analyze grammar]

gāndhāryāścaiva yadduḥkhaṃ hṛdi tiṣṭhati pārthiva |
kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam || 17 ||
[Analyze grammar]

yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam |
subhadrā kṛṣṇabhaginī taccāpi viditaṃ mama || 18 ||
[Analyze grammar]

śrutvā samāgamamimaṃ sarveṣāṃ vastato nṛpa |
saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana || 19 ||
[Analyze grammar]

ime ca devagandharvāḥ sarve caiva maharṣayaḥ |
paśyantu tapaso vīryamadya me cirasaṃbhṛtam || 20 ||
[Analyze grammar]

taducyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te |
pravaṇo'smi varaṃ dātuṃ paśya me tapaso balam || 21 ||
[Analyze grammar]

evamuktaḥ sa rājendro vyāsenāmitabuddhinā |
muhūrtamiva saṃcintya vacanāyopacakrame || 22 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi saphalaṃ jīvitaṃ ca me |
yanme samāgamo'dyeha bhavadbhiḥ saha sādhubhiḥ || 23 ||
[Analyze grammar]

adya cāpyavagacchāmi gatimiṣṭāmihātmanaḥ |
bhavadbhirbrahmakalpairyatsameto'haṃ tapodhanāḥ || 24 ||
[Analyze grammar]

darśanādeva bhavatāṃ pūto'haṃ nātra saṃśayaḥ |
vidyate na bhayaṃ cāpi paralokānmamānaghāḥ || 25 ||
[Analyze grammar]

kiṃ tu tasya sudurbuddhermandasyāpanayairbhṛśam |
dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ || 26 ||
[Analyze grammar]

apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā |
ghātitā pṛthivī ceyaṃ sahasā sanaradvipā || 27 ||
[Analyze grammar]

rājānaśca mahātmāno nānājanapadeśvarāḥ |
āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ || 28 ||
[Analyze grammar]

ye te putrāṃśca dārāśca prāṇāṃśca manasaḥ priyān |
parityajya gatāḥ śūrāḥ pretarājaniveśanam || 29 ||
[Analyze grammar]

kā nu teṣāṃ gatirbrahmanmitrārthe ye hatā mṛdhe |
tathaiva putrapautrāṇāṃ mama ye nihatā yudhi || 30 ||
[Analyze grammar]

dūyate me mano'bhīkṣṇaṃ ghātayitvā mahābalam |
bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam || 31 ||
[Analyze grammar]

mama putreṇa mūḍhena pāpena suhṛdadviṣā |
kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyamicchatā || 32 ||
[Analyze grammar]

etatsarvamanusmṛtya dahyamāno divāniśam |
na śāntimadhigacchāmi duḥkhaśokasamāhataḥ |
iti me cintayānasya pitaḥ śarma na vidyate || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: