Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tacchrutvā vividhaṃ tasya rājarṣeḥ paridevitam |
punarnavīkṛtaḥ śoko gāndhāryā janamejaya || 1 ||
[Analyze grammar]

kuntyā drupadaputryāśca subhadrāyāstathaiva ca |
tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha || 2 ||
[Analyze grammar]

putraśokasamāviṣṭā gāndhārī tvidamabravīt |
śvaśuraṃ baddhanayanā devī prāñjalirutthitā || 3 ||
[Analyze grammar]

ṣoḍaśemāni varṣāṇi gatāni munipuṃgava |
asya rājño hatānputrāñśocato na śamo vibho || 4 ||
[Analyze grammar]

putraśokasamāviṣṭo niḥśvasanhyeṣa bhūmipaḥ |
na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune || 5 ||
[Analyze grammar]

lokānanyānsamartho'si sraṣṭuṃ sarvāṃstapobalāt |
kimu lokāntaragatānrājño darśayituṃ sutān || 6 ||
[Analyze grammar]

iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam |
śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā || 7 ||
[Analyze grammar]

tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī |
saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī || 8 ||
[Analyze grammar]

iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā |
bhartṛvyasanaśokārtā na śete vasatīḥ prabho || 9 ||
[Analyze grammar]

yasyāstu śvaśuro dhīmānbāhlīkaḥ sa kurūdvahaḥ |
nihataḥ somadattaśca pitrā saha mahāraṇe || 10 ||
[Analyze grammar]

śrīmaccāsya mahābuddheḥ saṃgrāmeṣvapalāyinaḥ |
putrasya te putraśataṃ nihataṃ yadraṇājire || 11 ||
[Analyze grammar]

tasya bhāryāśatamidaṃ putraśokasamāhatam |
punaḥ punarvardhayānaṃ śokaṃ rājño mamaiva ca |
tenārambheṇa mahatā māmupāste mahāmune || 12 ||
[Analyze grammar]

ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ |
somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho || 13 ||
[Analyze grammar]

tava prasādādbhagavanviśoko'yaṃ mahīpatiḥ |
kuryātkālamahaṃ caiva kuntī ceyaṃ vadhūstava || 14 ||
[Analyze grammar]

ityuktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā |
pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam || 15 ||
[Analyze grammar]

tāmṛṣirvarado vyāso dūraśravaṇadarśanaḥ |
apaśyadduḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ || 16 ||
[Analyze grammar]

tāmuvāca tato vyāso yatte kāryaṃ vivakṣitam |
tadbrūhi tvaṃ mahāprājñe yatte manasi vartate || 17 ||
[Analyze grammar]

tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā |
uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: