Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu |
vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam || 1 ||
[Analyze grammar]

dhṛtarāṣṭra mahābāho kaccitte vardhate tapaḥ |
kaccinmanaste prīṇāti vanavāse narādhipa || 2 ||
[Analyze grammar]

kacciddhṛdi na te śoko rājanputravināśajaḥ |
kaccijjñānāni sarvāṇi prasannāni tavānagha || 3 ||
[Analyze grammar]

kaccidbuddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim |
kaccidvadhūśca gāndhārī na śokenābhibhūyate || 4 ||
[Analyze grammar]

mahāprajñā buddhimatī devī dharmārthadarśinī |
āgamāpāyatattvajñā kaccideṣā na śocati || 5 ||
[Analyze grammar]

kaccitkuntī ca rājaṃstvāṃ śuśrūṣuranahaṃkṛtā |
yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā || 6 ||
[Analyze grammar]

kacciddharmasuto rājā tvayā prītyābhinanditaḥ |
bhīmārjunayamāścaiva kaccidete'pi sāntvitāḥ || 7 ||
[Analyze grammar]

kaccinnandasi dṛṣṭvaitānkaccitte nirmalaṃ manaḥ |
kaccidviśuddhabhāvo'si jātajñāno narādhipa || 8 ||
[Analyze grammar]

etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata |
nirvairatā mahārāja satyamadroha eva ca || 9 ||
[Analyze grammar]

kaccitte nānutāpo'sti vanavāsena bhārata |
svadate vanyamannaṃ vā munivāsāṃsi vā vibho || 10 ||
[Analyze grammar]

viditaṃ cāpi me rājanvidurasya mahātmanaḥ |
gamanaṃ vidhinā yena dharmasya sumahātmanaḥ || 11 ||
[Analyze grammar]

māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ |
mahābuddhirmahāyogī mahātmā sumahāmanāḥ || 12 ||
[Analyze grammar]

bṛhaspatirvā deveṣu śukro vāpyasureṣu yaḥ |
na tathā buddhisaṃpanno yathā sa puruṣarṣabhaḥ || 13 ||
[Analyze grammar]

tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam |
māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ || 14 ||
[Analyze grammar]

niyogādbrahmaṇaḥ pūrvaṃ mayā svena balena ca |
vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ || 15 ||
[Analyze grammar]

bhrātā tava mahārāja devadevaḥ sanātanaḥ |
dhāraṇācchreyaso dhyānādyaṃ dharmaṃ kavayo viduḥ || 16 ||
[Analyze grammar]

satyena saṃvardhayati damena niyamena ca |
ahiṃsayā ca dānena tapasā ca sanātanaḥ || 17 ||
[Analyze grammar]

yena yogabalājjātaḥ kururājo yudhiṣṭhiraḥ |
dharma ityeṣa nṛpate prājñenāmitabuddhinā || 18 ||
[Analyze grammar]

yathā hyagniryathā vāyuryathāpaḥ pṛthivī yathā |
yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ || 19 ||
[Analyze grammar]

sarvagaścaiva kauravya sarvaṃ vyāpya carācaram |
dṛśyate devadevaḥ sa siddhairnirdagdhakilbiṣaiḥ || 20 ||
[Analyze grammar]

yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ |
sa eṣa rājanvaśyaste pāṇḍavaḥ preṣyavatsthitaḥ || 21 ||
[Analyze grammar]

praviṣṭaḥ sa svamātmānaṃ bhrātā te buddhisattamaḥ |
diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ || 22 ||
[Analyze grammar]

tvāṃ cāpi śreyasā yokṣye nacirādbharatarṣabha |
saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka || 23 ||
[Analyze grammar]

na kṛtaṃ yatpurā kaiścitkarma loke maharṣibhiḥ |
āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ || 24 ||
[Analyze grammar]

kimicchasi mahīpāla mattaḥ prāptumamānuṣam |
draṣṭuṃ spraṣṭumatha śrotuṃ vada kartāsmi tattathā || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: