Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataste pāṇḍavā dūrādavatīrya padātayaḥ |
abhijagmurnarapaterāśramaṃ vinayānatāḥ || 1 ||
[Analyze grammar]

sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ |
striyaśca kurumukhyānāṃ padbhirevānvayustadā || 2 ||
[Analyze grammar]

āśramaṃ te tato jagmurdhṛtarāṣṭrasya pāṇḍavāḥ |
śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam || 3 ||
[Analyze grammar]

tatastatra samājagmustāpasā vividhavratāḥ |
pāṇḍavānāgatāndraṣṭuṃ kautūhalasamanvitāḥ || 4 ||
[Analyze grammar]

tānapṛcchattato rājā kvāsau kauravavaṃśabhṛt |
pitā jyeṣṭho gato'smākamiti bāṣpapariplutaḥ || 5 ||
[Analyze grammar]

tamūcuste tato vākyaṃ yamunāmavagāhitum |
puṣpāṇāmudakumbhasya cārthe gata iti prabho || 6 ||
[Analyze grammar]

tairākhyātena mārgeṇa tataste prayayustadā |
dadṛśuścāvidūre tānsarvānatha padātayaḥ || 7 ||
[Analyze grammar]

tataste satvarā jagmuḥ piturdarśanakāṅkṣiṇaḥ |
sahadevastu vegena prādhāvadyena sā pṛthā || 8 ||
[Analyze grammar]

sasvanaṃ prarudandhīmānmātuḥ pādāvupaspṛśan |
sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam || 9 ||
[Analyze grammar]

bāhubhyāṃ saṃpariṣvajya samunnāmya ca putrakam |
gāndhāryāḥ kathayāmāsa sahadevamupasthitam || 10 ||
[Analyze grammar]

anantaraṃ ca rājānaṃ bhīmasenamathārjunam |
nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame || 11 ||
[Analyze grammar]

sā hyagre'gacchata tayordaṃpatyorhataputrayoḥ |
karṣantī tau tataste tāṃ dṛṣṭvā saṃnyapatanbhuvi || 12 ||
[Analyze grammar]

tānrājā svarayogena sparśena ca mahāmanāḥ |
pratyabhijñāya medhāvī samāśvāsayata prabhuḥ || 13 ||
[Analyze grammar]

tataste bāṣpamutsṛjya gāndhārīsahitaṃ nṛpam |
upatasthurmahātmāno mātaraṃ ca yathāvidhi || 14 ||
[Analyze grammar]

sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā |
pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ || 15 ||
[Analyze grammar]

tato nāryo nṛsiṃhānāṃ sa ca yodhajanastadā |
paurajānapadāścaiva dadṛśustaṃ narādhipam || 16 ||
[Analyze grammar]

nivedayāmāsa tadā janaṃ taṃ nāmagotrataḥ |
yudhiṣṭhiro narapatiḥ sa cainānpratyapūjayat || 17 ||
[Analyze grammar]

sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ |
rājātmānaṃ gṛhagataṃ pureva gajasāhvaye || 18 ||
[Analyze grammar]

abhivādito vadhūbhiśca kṛṣṇādyābhiḥ sa pārthivaḥ |
gāndhāryā sahito dhīmānkuntyā ca pratyanandata || 19 ||
[Analyze grammar]

tataścāśramamāgacchatsiddhacāraṇasevitam |
didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇairiva || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: