Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
ājñāpayāmāsa tataḥ senāṃ bharatasattamaḥ |
arjunapramukhairguptāṃ lokapālopamairnaraiḥ || 1 ||
[Analyze grammar]

yogo yoga iti prītyā tataḥ śabdo mahānabhūt |
krośatāṃ sādināṃ tatra yujyatāṃ yujyatāmiti || 2 ||
[Analyze grammar]

kecidyānairnarā jagmuḥ kecidaśvairmanojavaiḥ |
rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ || 3 ||
[Analyze grammar]

gajendraiśca tathaivānye keciduṣṭrairnarādhipa |
padātinastathaivānye nakharaprāsayodhinaḥ || 4 ||
[Analyze grammar]

paurajānapadāścaiva yānairbahuvidhaistathā |
anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā || 5 ||
[Analyze grammar]

sa cāpi rājavacanādācāryo gautamaḥ kṛpaḥ |
senāmādāya senānī prayayāvāśramaṃ prati || 6 ||
[Analyze grammar]

tato dvijairvṛtaḥ śrīmānkururājo yudhiṣṭhiraḥ |
saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ || 7 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani |
rathānīkena mahatā niryayau kurunandanaḥ || 8 ||
[Analyze grammar]

gajaiścācalasaṃkāśairbhīmakarmā vṛkodaraḥ |
sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ || 9 ||
[Analyze grammar]

mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau |
jagmatuḥ prītijananau saṃnaddhakavacadhvajau || 10 ||
[Analyze grammar]

arjunaśca mahātejā rathenādityavarcasā |
vaśī śvetairhayairdivyairyuktenānvagamannṛpam || 11 ||
[Analyze grammar]

draupadīpramukhāścāpi strīsaṃghāḥ śibikāgatāḥ |
stryadhyakṣayuktāḥ prayayurvisṛjanto'mitaṃ vasu || 12 ||
[Analyze grammar]

samṛddhanaranāgāśvaṃ veṇuvīṇānināditam |
śuśubhe pāṇḍavaṃ sainyaṃ tattadā bharatarṣabha || 13 ||
[Analyze grammar]

nadītīreṣu ramyeṣu saratsu ca viśāṃ pate |
vāsānkṛtvā krameṇātha jagmuste kurupuṃgavāḥ || 14 ||
[Analyze grammar]

yuyutsuśca mahātejā dhaumyaścaiva purohitaḥ |
yudhiṣṭhirasya vacanātpuraguptiṃ pracakratuḥ || 15 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā kurukṣetramavātarat |
krameṇottīrya yamunāṃ nadīṃ paramapāvanīm || 16 ||
[Analyze grammar]

sa dadarśāśramaṃ dūrādrājarṣestasya dhīmataḥ |
śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha || 17 ||
[Analyze grammar]

tataḥ pramuditaḥ sarvo janastadvanamañjasā |
viveśa sumahānādairāpūrya bharatarṣabha || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: