Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prabhāte rājā sa dhṛtarāṣṭro'mbikāsutaḥ |
āhūya pāṇḍavānvīrānvanavāsakṛtakṣaṇaḥ || 1 ||
[Analyze grammar]

gāndhārīsahito dhīmānabhinandya yathāvidhi |
kārttikyāṃ kārayitveṣṭiṃ brāhmaṇairvedapāragaiḥ || 2 ||
[Analyze grammar]

agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ |
vadhūparivṛto rājā niryayau bhavanāttataḥ || 3 ||
[Analyze grammar]

tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ |
tāsāṃ nādaḥ prādurāsīttadānīṃ vaicitravīrye nṛpatau prayāte || 4 ||
[Analyze grammar]

tato lājaiḥ sumanobhiśca rājā vicitrābhistadgṛhaṃ pūjayitvā |
saṃyojyārthairbhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ || 5 ||
[Analyze grammar]

tato rājā prāñjalirvepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ |
vilapyoccairhā mahārāja sādho kva gantāsītyapatattāta bhūmau || 6 ||
[Analyze grammar]

tathārjunastīvraduḥkhābhitapto muhurmuhurniḥśvasanbhāratāgryaḥ |
yudhiṣṭhiraṃ maivamityevamuktvā nigṛhyāthodīdharatsīdamānaḥ || 7 ||
[Analyze grammar]

vṛkodaraḥ phalgunaścaiva vīrau mādrīputrau viduraḥ saṃjayaśca |
vaiśyāputraḥ sahito gautamena dhaumyo viprāścānvayurbāṣpakaṇṭhāḥ || 8 ||
[Analyze grammar]

kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastamathodvahantī |
rājā gāndhāryāḥ skandhadeśe'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ || 9 ||
[Analyze grammar]

tathā kṛṣṇā draupadī yādavī ca bālāpatyā cottarā kauravī ca |
citrāṅgadā yāśca kāścitstriyo'nyāḥ sārdhaṃ rājñā prasthitāstā vadhūbhiḥ || 10 ||
[Analyze grammar]

tāsāṃ nādo rudatīnāṃ tadāsīdrājanduḥkhātkurarīṇāmivoccaiḥ |
tato niṣpeturbrāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt || 11 ||
[Analyze grammar]

tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye'tīva babhūva rājan |
yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājankauravāṇāṃ sabhāyām || 12 ||
[Analyze grammar]

yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācidapi tasminnarendre |
mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: