Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva |
strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano'bhavat || 1 ||
[Analyze grammar]

sa rājā rājamārgeṇa nṛnārīsaṃkulena ca |
kathaṃcinniryayau dhīmānvepamānaḥ kṛtāñjaliḥ || 2 ||
[Analyze grammar]

sa vardhamānadvāreṇa niryayau gajasāhvayāt |
visarjayāmāsa ca taṃ janaughaṃ sa muhurmuhuḥ || 3 ||
[Analyze grammar]

vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ |
saṃjayaśca mahāmātraḥ sūto gāvalgaṇistathā || 4 ||
[Analyze grammar]

kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham |
dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire || 5 ||
[Analyze grammar]

nivṛtte pauravarge tu rājā sāntaḥpurastadā |
dhṛtarāṣṭrābhyanujñāto nivartitumiyeṣa saḥ || 6 ||
[Analyze grammar]

so'bravīnmātaraṃ kuntīmupetya bharatarṣabha |
ahaṃ rājānamanviṣye bhavatī vinivartatām || 7 ||
[Analyze grammar]

vadhūparivṛtā rājñi nagaraṃ gantumarhasi |
rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ || 8 ||
[Analyze grammar]

ityuktā dharmarājena bāṣpavyākulalocanā |
jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha || 9 ||
[Analyze grammar]

sahadeve mahārāja mā pramādaṃ kṛthāḥ kvacit |
eṣa māmanurakto hi rājaṃstvāṃ caiva nityadā || 10 ||
[Analyze grammar]

karṇaṃ smarethāḥ satataṃ saṃgrāmeṣvapalāyinam |
avakīrṇo hi sa mayā vīro duṣprajñayā tadā || 11 ||
[Analyze grammar]

āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka |
yatsūryajamapaśyantyāḥ śatadhā na vidīryate || 12 ||
[Analyze grammar]

evaṃgate tu kiṃ śakyaṃ mayā kartumariṃdama |
mama doṣo'yamatyarthaṃ khyāpito yanna sūryajaḥ |
tannimittaṃ mahābāho dānaṃ dadyāstvamuttamam || 13 ||
[Analyze grammar]

sadaiva bhrātṛbhiḥ sārdhamagrajasyārimardana |
draupadyāśca priye nityaṃ sthātavyamarikarśana || 14 ||
[Analyze grammar]

bhīmasenārjunau caiva nakulaśca kurūdvaha |
samādheyāstvayā vīra tvayyadya kuladhūrgatā || 15 ||
[Analyze grammar]

śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham |
gāndhārīsahitā vatsye tāpasī malapaṅkinī || 16 ||
[Analyze grammar]

evamuktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī |
viṣādamagamattīvraṃ na ca kiṃciduvāca ha || 17 ||
[Analyze grammar]

sa muhūrtamiva dhyātvā dharmaputro yudhiṣṭhiraḥ |
uvāca mātaraṃ dīnaścintāśokaparāyaṇaḥ || 18 ||
[Analyze grammar]

kimidaṃ te vyavasitaṃ naivaṃ tvaṃ vaktumarhasi |
na tvāmabhyanujānāmi prasādaṃ kartumarhasi || 19 ||
[Analyze grammar]

vyarocayaḥ purā hyasmānutsāhya priyadarśane |
vidurāyā vacobhistvamasmānna tyaktumarhasi || 20 ||
[Analyze grammar]

nihatya pṛthivīpālānrājyaṃ prāptamidaṃ mayā |
tava prajñāmupaśrutya vāsudevānnararṣabhāt || 21 ||
[Analyze grammar]

kva sā buddhiriyaṃ cādya bhavatyā yā śrutā mayā |
kṣatradharme sthitiṃ hyuktvā tasyāścalitumicchasi || 22 ||
[Analyze grammar]

asmānutsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm |
kathaṃ vatsyasi śūnyeṣu vaneṣvamba prasīda me || 23 ||
[Analyze grammar]

iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī |
jagāmaivāśrupūrṇākṣī bhīmastāmidamabravīt || 24 ||
[Analyze grammar]

yadā rājyamidaṃ kunti bhoktavyaṃ putranirjitam |
prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ || 25 ||
[Analyze grammar]

kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam |
kasya hetoḥ parityajya vanaṃ gantumabhīpsasi || 26 ||
[Analyze grammar]

vanāccāpi kimānītā bhavatyā bālakā vayam |
duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā || 27 ||
[Analyze grammar]

prasīda mātarmā gāstvaṃ vanamadya yaśasvini |
śriyaṃ yaudhiṣṭhirīṃ tāvadbhuṅkṣva pārthabalārjitām || 28 ||
[Analyze grammar]

iti sā niścitaivātha vanavāsakṛtakṣaṇā |
lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarodvacaḥ || 29 ||
[Analyze grammar]

draupadī cānvayācchvaśrūṃ viṣaṇṇavadanā tadā |
vanavāsāya gacchantīṃ rudatī bhadrayā saha || 30 ||
[Analyze grammar]

sā putrānrudataḥ sarvānmuhurmuhuravekṣatī |
jagāmaiva mahāprājñā vanāya kṛtaniścayā || 31 ||
[Analyze grammar]

anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā |
tataḥ pramṛjya sāśrūṇi putrānvacanamabravīt || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: