Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa |
kaṃ vā karmodayaṃ matvā tānarcasi mahāmate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
pavanasya ca saṃvādamarjunasya ca bhārata || 2 ||
[Analyze grammar]

sahasrabhujabhṛcchrīmānkārtavīryo'bhavatprabhuḥ |
asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ || 3 ||
[Analyze grammar]

sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām |
śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ || 4 ||
[Analyze grammar]

svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe |
kṣatradharmaṃ puraskṛtya vinayaṃ śrutameva ca || 5 ||
[Analyze grammar]

ārādhayāmāsa ca taṃ kṛtavīryātmajo munim |
nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ || 6 ||
[Analyze grammar]

sa varaiśchanditastena nṛpo vacanamabravīt |
sahasrabāhurbhūyāṃ vai camūmadhye gṛhe'nyathā || 7 ||
[Analyze grammar]

mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe |
vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata |
tāṃ ca dharmeṇa saṃprāpya pālayeyamatandritaḥ || 8 ||
[Analyze grammar]

caturthaṃ tu varaṃ yāce tvāmahaṃ dvijasattama |
taṃ mamānugrahakṛte dātumarhasyanindita |
anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam || 9 ||
[Analyze grammar]

ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam |
evaṃ samabhavaṃstasya varāste dīptatejasaḥ || 10 ||
[Analyze grammar]

tataḥ sa rathamāsthāya jvalanārkasamadyutiḥ |
abravīdvīryasaṃmohātko nvasti sadṛśo mayā |
vīryadhairyayaśaḥśaucairvikrameṇaujasāpi vā || 11 ||
[Analyze grammar]

tadvākyānte cāntarikṣe vāguvācāśarīriṇī |
na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyādvaram |
sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ || 12 ||
[Analyze grammar]

arjuna uvāca |
kuryāṃ bhūtāni tuṣṭo'haṃ kruddho nāśaṃ tathā naye |
karmaṇā manasā vācā na matto'sti varo dvijaḥ || 13 ||
[Analyze grammar]

pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ |
tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate || 14 ||
[Analyze grammar]

brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam |
śritānbrahmopadhā viprāḥ khādanti kṣatriyānbhuvi || 15 ||
[Analyze grammar]

kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam |
kṣatrādvṛttirbrāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ || 16 ||
[Analyze grammar]

sarvabhūtapradhānāṃstānbhaikṣavṛttīnahaṃ sadā |
ātmasaṃbhāvitānviprānsthāpayāmyātmano vaśe || 17 ||
[Analyze grammar]

kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi |
vijeṣyāmyavaśānsarvānbrāhmaṇāṃścarmavāsasaḥ || 18 ||
[Analyze grammar]

na ca māṃ cyāvayedrāṣṭrāttriṣu lokeṣu kaścana |
devo vā mānuṣo vāpi tasmājjyeṣṭho dvijādaham || 19 ||
[Analyze grammar]

adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram |
na hi me saṃyuge kaścitsoḍhumutsahate balam || 20 ||
[Analyze grammar]

arjunasya vacaḥ śrutvā vitrastābhūnniśācarī |
athainamantarikṣasthastato vāyurabhāṣata || 21 ||
[Analyze grammar]

tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru |
eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet || 22 ||
[Analyze grammar]

atha vā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ |
nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ || 23 ||
[Analyze grammar]

taṃ rājā kastvamityāha tatastaṃ prāha mārutaḥ |
vāyurvai devadūto'smi hitaṃ tvāṃ prabravīmyaham || 24 ||
[Analyze grammar]

arjuna uvāca |
aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ |
yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam || 25 ||
[Analyze grammar]

vāyorvā sadṛśaṃ kiṃcidbrūhi tvaṃ brāhmaṇottamam |
apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso'pi vā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 137

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: