Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca |
kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
brāhmaṇānāṃ paribhavaḥ sādayedapi devatāḥ |
brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate || 2 ||
[Analyze grammar]

te pūjyāste namaskāryā vartethāsteṣu putravat |
te hi lokānimānsarvāndhārayanti manīṣiṇaḥ || 3 ||
[Analyze grammar]

brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ |
dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye || 4 ||
[Analyze grammar]

ramaṇīyāśca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ |
praṇetāraśca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ || 5 ||
[Analyze grammar]

tapo yeṣāṃ dhanaṃ nityaṃ vākcaiva vipulaṃ balam |
prabhavaścāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ || 6 ||
[Analyze grammar]

dharmakāmāḥ sthitā dharme sukṛtairdharmasetavaḥ |
yānupāśritya jīvanti prajāḥ sarvāścaturvidhāḥ || 7 ||
[Analyze grammar]

panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ |
pitṛpaitāmahīṃ gurvīmudvahanti dhuraṃ sadā || 8 ||
[Analyze grammar]

dhuri ye nāvasīdanti viṣame sadgavā iva |
pitṛdevātithimukhā havyakavyāgrabhojinaḥ || 9 ||
[Analyze grammar]

bhojanādeva ye lokāṃstrāyante mahato bhayāt |
dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatāmapi || 10 ||
[Analyze grammar]

sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ |
gatijñāḥ sarvabhūtānāmadhyātmagaticintakāḥ || 11 ||
[Analyze grammar]

ādimadhyāvasānānāṃ jñātāraśchinnasaṃśayāḥ |
parāvaraviśeṣajñā gantāraḥ paramāṃ gatim || 12 ||
[Analyze grammar]

vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ |
mānārhā mānitā nityaṃ jñānavidbhirmahātmabhiḥ || 13 ||
[Analyze grammar]

candane malapaṅke ca bhojane'bhojane samāḥ |
samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca || 14 ||
[Analyze grammar]

tiṣṭheyurapyabhuñjānā bahūni divasānyapi |
śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ || 15 ||
[Analyze grammar]

adaivaṃ daivataṃ kuryurdaivataṃ cāpyadaivatam |
lokānanyānsṛjeyuśca lokapālāṃśca kopitāḥ || 16 ||
[Analyze grammar]

apeyaḥ sāgaro yeṣāmabhiśāpānmahātmanām |
yeṣāṃ kopāgniradyāpi daṇḍake nopaśāmyati || 17 ||
[Analyze grammar]

devānāmapi ye devāḥ kāraṇaṃ kāraṇasya ca |
pramāṇasya pramāṇaṃ ca kastānabhibhavedbudhaḥ || 18 ||
[Analyze grammar]

yeṣāṃ vṛddhaśca bālaśca sarvaḥ saṃmānamarhati |
tapovidyāviśeṣāttu mānayanti parasparam || 19 ||
[Analyze grammar]

avidvānbrāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat |
vidvānbhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ || 20 ||
[Analyze grammar]

avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat |
praṇītaścāpraṇītaśca yathāgnirdaivataṃ mahat || 21 ||
[Analyze grammar]

śmaśāne hyapi tejasvī pāvako naiva duṣyati |
haviryajñeṣu ca vahanbhūya evābhiśobhate || 22 ||
[Analyze grammar]

evaṃ yadyapyaniṣṭeṣu vartate sarvakarmasu |
sarvathā brāhmaṇo mānyo daivataṃ viddhi tatparam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 136

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: