Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

umovāca |
bhagavansarvabhūteśa surāsuranamaskṛta |
dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho || 1 ||
[Analyze grammar]

karmaṇā manasā vācā trividhaṃ hi naraḥ sadā |
badhyate bandhanaiḥ pāśairmucyate'pyatha vā punaḥ || 2 ||
[Analyze grammar]

kena śīlena vā deva karmaṇā kīdṛśena vā |
samācārairguṇairvākyaiḥ svargaṃ yāntīha mānavāḥ || 3 ||
[Analyze grammar]

maheśvara uvāca |
devi dharmārthatattvajñe satyanitye dame rate |
sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ || 4 ||
[Analyze grammar]

satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ |
nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ || 5 ||
[Analyze grammar]

pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ |
vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ || 6 ||
[Analyze grammar]

karmaṇā manasā vācā ye na hiṃsanti kiṃcana |
ye na sajjanti kasmiṃścidbadhyante te na karmabhiḥ || 7 ||
[Analyze grammar]

prāṇātipātādviratāḥ śīlavanto dayānvitāḥ |
tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ || 8 ||
[Analyze grammar]

sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu |
tyaktahiṃsāsamācārāste narāḥ svargagāminaḥ || 9 ||
[Analyze grammar]

parasve nirmamā nityaṃ paradāravivarjakāḥ |
dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ || 10 ||
[Analyze grammar]

mātṛvatsvasṛvaccaiva nityaṃ duhitṛvacca ye |
paradāreṣu vartante te narāḥ svargagāminaḥ || 11 ||
[Analyze grammar]

stainyānnivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca |
svabhāgyānyupajīvanti te narāḥ svargagāminaḥ || 12 ||
[Analyze grammar]

svadāraniratā ye ca ṛtukālābhigāminaḥ |
agrāmyasukhabhogāśca te narāḥ svargagāminaḥ || 13 ||
[Analyze grammar]

paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ |
yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ || 14 ||
[Analyze grammar]

eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ |
akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ || 15 ||
[Analyze grammar]

dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ |
vṛttyarthaṃ dharmahetorvā sevitavyaḥ sadā naraiḥ |
svargavāsamabhīpsadbhirna sevyastvata uttaraḥ || 16 ||
[Analyze grammar]

umovāca |
vācātha badhyate yena mucyate'pyatha vā punaḥ |
tāni karmāṇi me deva vada bhūtapate'nagha || 17 ||
[Analyze grammar]

maheśvara uvāca |
ātmahetoḥ parārthe vā narmahāsyāśrayāttathā |
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ || 18 ||
[Analyze grammar]

vṛttyarthaṃ dharmahetorvā kāmakārāttathaiva ca |
anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ || 19 ||
[Analyze grammar]

ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām |
svāgatenābhibhāṣante te narāḥ svargagāminaḥ || 20 ||
[Analyze grammar]

kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram |
apaiśunyaratāḥ santaste narāḥ svargagāminaḥ || 21 ||
[Analyze grammar]

piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram |
ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ || 22 ||
[Analyze grammar]

varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ |
sarvabhūtasamā dāntāste narāḥ svargagāminaḥ || 23 ||
[Analyze grammar]

śaṭhapralāpādviratā viruddhaparivarjakāḥ |
saumyapralāpino nityaṃ te narāḥ svargagāminaḥ || 24 ||
[Analyze grammar]

na kopādvyāharante ye vācaṃ hṛdayadāraṇīm |
sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ || 25 ||
[Analyze grammar]

eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ |
śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ || 26 ||
[Analyze grammar]

umovāca |
manasā badhyate yena karmaṇā puruṣaḥ sadā |
tanme brūhi mahābhāga devadeva pinākadhṛk || 27 ||
[Analyze grammar]

maheśvara uvāca |
mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā |
svargaṃ gacchanti kalyāṇi tanme kīrtayataḥ śṛṇu || 28 ||
[Analyze grammar]

duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ |
badhyate mānavo yena śṛṇu cānyacchubhānane || 29 ||
[Analyze grammar]

araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ |
manasāpi na hiṃsanti te narāḥ svargagāminaḥ || 30 ||
[Analyze grammar]

grāme gṛhe vā yaddravyaṃ pārakyaṃ vijane sthitam |
nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ || 31 ||
[Analyze grammar]

tathaiva paradārānye kāmavṛttānrahogatān |
manasāpi na hiṃsanti te narāḥ svargagāminaḥ || 32 ||
[Analyze grammar]

śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ |
bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ || 33 ||
[Analyze grammar]

śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ |
svairarthaiḥ parisaṃtuṣṭāste narāḥ svargagāminaḥ || 34 ||
[Analyze grammar]

avairā ye tvanāyāsā maitracittaparāḥ sadā |
sarvabhūtadayāvantaste narāḥ svargagāminaḥ || 35 ||
[Analyze grammar]

śraddhāvanto dayāvantaścokṣāścokṣajanapriyāḥ |
dharmādharmavido nityaṃ te narāḥ svargagāminaḥ || 36 ||
[Analyze grammar]

śubhānāmaśubhānāṃ ca karmaṇāṃ phalasaṃcaye |
vipākajñāśca ye devi te narāḥ svargagāminaḥ || 37 ||
[Analyze grammar]

nyāyopetā guṇopetā devadvijaparāḥ sadā |
samatāṃ samanuprāptāste narāḥ svargagāminaḥ || 38 ||
[Analyze grammar]

śubhaiḥ karmaphalairdevi mayaite parikīrtitāḥ |
svargamārgopagā bhūyaḥ kimanyacchrotumicchasi || 39 ||
[Analyze grammar]

umovāca |
mahānme saṃśayaḥ kaścinmartyānprati maheśvara |
tasmāttaṃ naipuṇenādya mamākhyātuṃ tvamarhasi || 40 ||
[Analyze grammar]

kenāyurlabhate dīrghaṃ karmaṇā puruṣaḥ prabho |
tapasā vāpi deveśa kenāyurlabhate mahat || 41 ||
[Analyze grammar]

kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ |
vipākaṃ karmaṇāṃ deva vaktumarhasyanindita || 42 ||
[Analyze grammar]

apare ca mahābhogā mandabhogāstathāpare |
akulīnāstathā cānye kulīnāśca tathāpare || 43 ||
[Analyze grammar]

durdarśāḥ kecidābhānti narāḥ kāṣṭhamayā iva |
priyadarśāstathā cānye darśanādeva mānavāḥ || 44 ||
[Analyze grammar]

duṣprajñāḥ kecidābhānti kecidābhānti paṇḍitāḥ |
mahāprajñāstathaivānye jñānavijñānadarśinaḥ || 45 ||
[Analyze grammar]

alpābādhāstathā kecinmahābādhāstathāpare |
dṛśyante puruṣā deva tanme śaṃsitumarhasi || 46 ||
[Analyze grammar]

maheśvara uvāca |
hanta te'haṃ pravakṣyāmi devi karmaphalodayam |
martyaloke narāḥ sarve yena svaṃ bhuñjate phalam || 47 ||
[Analyze grammar]

prāṇātipātī yo raudro daṇḍahastodyatastathā |
nityamudyatadaṇḍaśca hanti bhūtagaṇānnaraḥ || 48 ||
[Analyze grammar]

nirdayaḥ sarvabhūtānāṃ nityamudvegakārakaḥ |
api kīṭapipīlānāmaśaraṇyaḥ sunirghṛṇaḥ || 49 ||
[Analyze grammar]

evaṃbhūto naro devi nirayaṃ pratipadyate |
viparītastu dharmātmā rūpavānabhijāyate || 50 ||
[Analyze grammar]

nirayaṃ yāti hiṃsātmā yāti svargamahiṃsakaḥ |
yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ || 51 ||
[Analyze grammar]

atha cennirayāttasmātsamuttarati karhicit |
mānuṣyaṃ labhate cāpi hīnāyustatra jāyate || 52 ||
[Analyze grammar]

pāpena karmaṇā devi baddho hiṃsāratirnaraḥ |
apriyaḥ sarvabhūtānāṃ hīnāyurupajāyate || 53 ||
[Analyze grammar]

yastu śuklābhijātīyaḥ prāṇighātavivarjakaḥ |
nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana || 54 ||
[Analyze grammar]

na ghātayati no hanti ghnantaṃ naivānumodate |
sarvabhūteṣu sasneho yathātmani tathāpare || 55 ||
[Analyze grammar]

īdṛśaḥ puruṣotkarṣo devi devatvamaśnute |
upapannānsukhānbhogānupāśnāti mudā yutaḥ || 56 ||
[Analyze grammar]

atha cenmānuṣe loke kadācidupapadyate |
tatra dīrghāyurutpannaḥ sa naraḥ sukhamedhate || 57 ||
[Analyze grammar]

evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām |
prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 132

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: