Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

umovāca |
bhagavanbhaganetraghna pūṣṇo daśanapātana |
dakṣakratuhara tryakṣa saṃśayo me mahānayam || 1 ||
[Analyze grammar]

cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā |
kena karmavipākena vaiśyo gacchati śūdratām || 2 ||
[Analyze grammar]

vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet |
pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum || 3 ||
[Analyze grammar]

kena vā karmaṇā vipraḥ śūdrayonau prajāyate |
kṣatriyaḥ śūdratāmeti kena vā karmaṇā vibho || 4 ||
[Analyze grammar]

etaṃ me saṃśayaṃ deva vada bhūtapate'nagha |
trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyamāpnuyuḥ || 5 ||
[Analyze grammar]

maheśvara uvāca |
brāhmaṇyaṃ devi duṣprāpaṃ nisargādbrāhmaṇaḥ śubhe |
kṣatriyo vaiśyaśūdrau vā nisargāditi me matiḥ || 6 ||
[Analyze grammar]

karmaṇā duṣkṛteneha sthānādbhraśyati vai dvijaḥ |
jyeṣṭhaṃ varṇamanuprāpya tasmādrakṣeta vai dvijaḥ || 7 ||
[Analyze grammar]

sthito brāhmaṇadharmeṇa brāhmaṇyamupajīvati |
kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati || 8 ||
[Analyze grammar]

yastu vipratvamutsṛjya kṣātraṃ dharmaṃ niṣevate |
brāhmaṇyātsa paribhraṣṭaḥ kṣatrayonau prajāyate || 9 ||
[Analyze grammar]

vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ |
brāhmaṇyaṃ durlabhaṃ prāpya karotyalpamatiḥ sadā || 10 ||
[Analyze grammar]

sa dvijo vaiśyatāmeti vaiśyo vā śūdratāmiyāt |
svadharmātpracyuto viprastataḥ śūdratvamāpnute || 11 ||
[Analyze grammar]

tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ |
brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate || 12 ||
[Analyze grammar]

kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi |
svāni karmāṇyapāhāya śūdrakarmāṇi sevate || 13 ||
[Analyze grammar]

svasthānātsa paribhraṣṭo varṇasaṃkaratāṃ gataḥ |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ || 14 ||
[Analyze grammar]

yastu śuddhaḥ svadharmeṇa jñānavijñānavāñśuciḥ |
dharmajño dharmanirataḥ sa dharmaphalamaśnute || 15 ||
[Analyze grammar]

idaṃ caivāparaṃ devi brahmaṇā samudīritam |
adhyātmaṃ naiṣṭhikaṃ sadbhirdharmakāmairniṣevyate || 16 ||
[Analyze grammar]

ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam |
ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit || 17 ||
[Analyze grammar]

śūdrānnaṃ garhitaṃ devi devadevairmahātmabhiḥ |
pitāmahamukhotsṛṣṭaṃ pramāṇamiti me matiḥ || 18 ||
[Analyze grammar]

śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai |
āhitāgnistathā yajvā sa śūdragatibhāgbhavet || 19 ||
[Analyze grammar]

tena śūdrānnaśeṣeṇa brahmasthānādapākṛtaḥ |
brāhmaṇaḥ śūdratāmeti nāsti tatra vicāraṇā || 20 ||
[Analyze grammar]

yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai |
tāṃ tāṃ yoniṃ vrajedvipro yasyānnamupajīvati || 21 ||
[Analyze grammar]

brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo'vamanyate |
abhojyānnāni cāśnāti sa dvijatvātpateta vai || 22 ||
[Analyze grammar]

surāpo brahmahā kṣudraścauro bhagnavrato'śuciḥ |
svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ || 23 ||
[Analyze grammar]

avratī vṛṣalībhartā kuṇḍāśī somavikrayī |
nihīnasevī vipro hi patati brahmayonitaḥ || 24 ||
[Analyze grammar]

gurutalpī gurudveṣī gurukutsāratiśca yaḥ |
brahmadviṭcāpi patati brāhmaṇo brahmayonitaḥ || 25 ||
[Analyze grammar]

ebhistu karmabhirdevi śubhairācaritaistathā |
śūdro brāhmaṇatāṃ gacchedvaiśyaḥ kṣatriyatāṃ vrajet || 26 ||
[Analyze grammar]

śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi |
śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ |
kuryādavimanāḥ śūdraḥ satataṃ satpathe sthitaḥ || 27 ||
[Analyze grammar]

daivatadvijasatkartā sarvātithyakṛtavrataḥ |
ṛtukālābhigāmī ca niyato niyatāśanaḥ || 28 ||
[Analyze grammar]

caukṣaścaukṣajanānveṣī śeṣānnakṛtabhojanaḥ |
vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvamṛcchati || 29 ||
[Analyze grammar]

ṛtavāganahaṃvādī nirdvaṃdvaḥ śamakovidaḥ |
yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ || 30 ||
[Analyze grammar]

dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ |
gṛhasthavratamātiṣṭhandvikālakṛtabhojanaḥ || 31 ||
[Analyze grammar]

śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ |
agnihotramupāsaṃśca juhvānaśca yathāvidhi || 32 ||
[Analyze grammar]

sarvātithyamupātiṣṭhañśeṣānnakṛtabhojanaḥ |
tretāgnimantravihito vaiśyo bhavati vai yadi |
sa vaiśyaḥ kṣatriyakule śucau mahati jāyate || 33 ||
[Analyze grammar]

sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ |
upanīto vrataparo dvijo bhavati satkṛtaḥ || 34 ||
[Analyze grammar]

dadāti yajate yajñaiḥ saṃskṛtairāptadakṣiṇaiḥ |
adhīte svargamanvicchaṃstretāgniśaraṇaḥ sadā || 35 ||
[Analyze grammar]

ārtahastaprado nityaṃ prajā dharmeṇa pālayan |
satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ || 36 ||
[Analyze grammar]

dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ |
yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ || 37 ||
[Analyze grammar]

grāmyadharmānna seveta svacchandenārthakovidaḥ |
ṛtukāle tu dharmātmā patnīṃ seveta nityadā || 38 ||
[Analyze grammar]

sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ |
barhiṣkāntarite nityaṃ śayāno'gnigṛhe sadā || 39 ||
[Analyze grammar]

sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā |
śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddhamiti bruvan || 40 ||
[Analyze grammar]

svārthādvā yadi vā kāmānna kiṃcidupalakṣayet |
pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ || 41 ||
[Analyze grammar]

svaveśmani yathānyāyamupāste bhaikṣameva ca |
trikālamagnihotraṃ ca juhvāno vai yathāvidhi || 42 ||
[Analyze grammar]

gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ |
tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet || 43 ||
[Analyze grammar]

jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ |
vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā || 44 ||
[Analyze grammar]

etaiḥ karmaphalairdevi nyūnajātikulodbhavaḥ |
śūdro'pyāgamasaṃpanno dvijo bhavati saṃskṛtaḥ || 45 ||
[Analyze grammar]

brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ |
brāhmaṇyaṃ puṇyamutsṛjya śūdro bhavati tādṛśaḥ || 46 ||
[Analyze grammar]

karmabhiḥ śucibhirdevi śuddhātmā vijitendriyaḥ |
śūdro'pi dvijavatsevya iti brahmābravītsvayam || 47 ||
[Analyze grammar]

svabhāvakarma ca śubhaṃ yatra śūdre'pi tiṣṭhati |
viśuddhaḥ sa dvijātirvai vijñeya iti me matiḥ || 48 ||
[Analyze grammar]

na yonirnāpi saṃskāro na śrutaṃ na ca saṃnatiḥ |
kāraṇāni dvijatvasya vṛttameva tu kāraṇam || 49 ||
[Analyze grammar]

sarvo'yaṃ brāhmaṇo loke vṛttena tu vidhīyate |
vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati || 50 ||
[Analyze grammar]

brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ |
nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ || 51 ||
[Analyze grammar]

ete yoniphalā devi sthānabhāganidarśakāḥ |
svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ || 52 ||
[Analyze grammar]

brāhmaṇo hi mahatkṣetraṃ loke carati pādavat |
yattatra bījaṃ vapati sā kṛṣiḥ pāralaukikī || 53 ||
[Analyze grammar]

mitāśinā sadā bhāvyaṃ satpathālambinā sadā |
brāhmamārgamatikramya vartitavyaṃ bubhūṣatā || 54 ||
[Analyze grammar]

saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā |
nityaṃ svādhyāyayuktena dānādhyayanajīvinā || 55 ||
[Analyze grammar]

evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ |
āhitāgniradhīyāno brahmabhūyāya kalpate || 56 ||
[Analyze grammar]

brāhmaṇyameva saṃprāpya rakṣitavyaṃ yatātmabhiḥ |
yonipratigrahādānaiḥ karmabhiśca śucismite || 57 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathā śūdro bhaveddvijaḥ |
brāhmaṇo vā cyuto dharmādyathā śūdratvamāpnute || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 131

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: