Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

umovāca |
kiṃśīlāḥ kiṃsamācārāḥ puruṣāḥ kaiśca karmabhiḥ |
svargaṃ samabhipadyante saṃpradānena kena vā || 1 ||
[Analyze grammar]

maheśvara uvāca |
dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu |
bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ || 2 ||
[Analyze grammar]

pratiśrayānsabhāḥ kūpānprapāḥ puṣkariṇīstathā |
naityakāni ca sarvāṇi kimicchakamatīva ca || 3 ||
[Analyze grammar]

āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃstathā |
sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ || 4 ||
[Analyze grammar]

supratītamanā nityaṃ yaḥ prayacchati mānavaḥ |
evaṃbhūto mṛto devi devaloke'bhijāyate || 5 ||
[Analyze grammar]

tatroṣya suciraṃ kālaṃ bhuktvā bhogānanuttamān |
sahāpsarobhirmudito ramitvā nandanādiṣu || 6 ||
[Analyze grammar]

tasmātsvargāccyuto lokānmānuṣeṣūpajāyate |
mahābhoge kule devi dhanadhānyasamācite || 7 ||
[Analyze grammar]

tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ |
mahābhogo mahākośo dhanī bhavati mānavaḥ || 8 ||
[Analyze grammar]

ete devi mahābhogāḥ prāṇino dānaśīlinaḥ |
brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ || 9 ||
[Analyze grammar]

apare mānavā devi pradānakṛpaṇā dvijaiḥ |
yācitā na prayacchanti vidyamāne'pyabuddhayaḥ || 10 ||
[Analyze grammar]

dīnāndhakṛpaṇāndṛṣṭvā bhikṣukānatithīnapi |
yācyamānā nivartante jihvālobhasamanvitāḥ || 11 ||
[Analyze grammar]

na dhanāni na vāsāṃsi na bhogānna ca kāñcanam |
na gāvo nānnavikṛtiṃ prayacchanti kadācana || 12 ||
[Analyze grammar]

apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ |
evaṃbhūtā narā devi nirayaṃ yāntyabuddhayaḥ || 13 ||
[Analyze grammar]

te cenmanuṣyatāṃ yānti yadā kālasya paryayāt |
dhanarikte kule janma labhante svalpabuddhayaḥ || 14 ||
[Analyze grammar]

kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ |
nirāśāḥ sarvabhogebhyo jīvantyadhamajīvikām || 15 ||
[Analyze grammar]

alpabhogakule jātā alpabhogaratā narāḥ |
anena karmaṇā devi bhavantyadhanino narāḥ || 16 ||
[Analyze grammar]

apare stambhino nityaṃ māninaḥ pāpato ratāḥ |
āsanārhasya ye pīṭhaṃ na prayacchantyacetasaḥ || 17 ||
[Analyze grammar]

mārgārhasya ca ye mārgaṃ na yacchantyalpabuddhayaḥ |
pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ || 18 ||
[Analyze grammar]

arghārhānna ca satkārairarcayanti yathāvidhi |
arghyamācamanīyaṃ vā na yacchantyalpabuddhayaḥ || 19 ||
[Analyze grammar]

guruṃ cābhigataṃ premṇā guruvanna bubhūṣate |
abhimānapravṛttena lobhena samavasthitāḥ || 20 ||
[Analyze grammar]

saṃmānyāṃścāvamanyante vṛddhānparibhavanti ca |
evaṃvidhā narā devi sarve nirayagāminaḥ || 21 ||
[Analyze grammar]

te vai yadi narāstasmānnirayāduttaranti vai |
varṣapūgaistato janma labhante kutsite kule || 22 ||
[Analyze grammar]

śvapākapulkasādīnāṃ kutsitānāmacetasām |
kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ || 23 ||
[Analyze grammar]

na stambhī na ca mānī yo devatādvijapūjakaḥ |
lokapūjyo namaskartā praśrito madhuraṃ vadan || 24 ||
[Analyze grammar]

sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā |
adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā || 25 ||
[Analyze grammar]

svāgatenaiva sarveṣāṃ bhūtānāmavihiṃsakaḥ |
yathārhasatkriyāpūrvamarcayannupatiṣṭhati || 26 ||
[Analyze grammar]

mārgārhāya dadanmārgaṃ guruṃ guruvadarcayan |
atithipragraharatastathābhyāgatapūjakaḥ || 27 ||
[Analyze grammar]

evaṃbhūto naro devi svargatiṃ pratipadyate |
tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet || 28 ||
[Analyze grammar]

tatrāsau vipulairbhogaiḥ sarvaratnasamāyutaḥ |
yathārhadātā cārheṣu dharmacaryāparo bhavet || 29 ||
[Analyze grammar]

saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ |
svakarmaphalamāpnoti svayameva naraḥ sadā || 30 ||
[Analyze grammar]

udāttakulajātīya udāttābhijanaḥ sadā |
eṣa dharmo mayā prokto vidhātrā svayamīritaḥ || 31 ||
[Analyze grammar]

yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ |
hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ || 32 ||
[Analyze grammar]

loṣṭaiḥ stambhairupāyairvā jantūnbādhati śobhane |
hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha || 33 ||
[Analyze grammar]

upakrāmati jantūṃśca udvegajananaḥ sadā |
evaṃśīlasamācāro nirayaṃ pratipadyate || 34 ||
[Analyze grammar]

sa cenmānuṣatāṃ gacchedyadi kālasya paryayāt |
bahvābādhaparikliṣṭe so'dhame jāyate kule || 35 ||
[Analyze grammar]

lokadveṣyo'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ |
eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu || 36 ||
[Analyze grammar]

aparaḥ sarvabhūtāni dayāvānanupaśyati |
maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ || 37 ||
[Analyze grammar]

nodvejayati bhūtāni na vihiṃsayate tathā |
hastapādaiḥ suniyatairviśvāsyaḥ sarvajantuṣu || 38 ||
[Analyze grammar]

na rajjvā na ca daṇḍena na loṣṭairnāyudhena ca |
udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ || 39 ||
[Analyze grammar]

evaṃśīlasamācāraḥ svarge samupajāyate |
tatrāsau bhavane divye mudā vasati devavat || 40 ||
[Analyze grammar]

sa cetkarmakṣayānmartyo manuṣyeṣūpajāyate |
alpābādho nirītīkaḥ sa jātaḥ sukhamedhate || 41 ||
[Analyze grammar]

sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ |
eṣa devi satāṃ mārgo bādhā yatra na vidyate || 42 ||
[Analyze grammar]

umovāca |
ime manuṣyā dṛśyante ūhāpohaviśāradāḥ |
jñānavijñānasaṃpannāḥ prajñāvanto'rthakovidāḥ |
duṣprajñāścāpare deva jñānavijñānavarjitāḥ || 43 ||
[Analyze grammar]

kena karmavipākena prajñāvānpuruṣo bhavet |
alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ |
etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara || 44 ||
[Analyze grammar]

jātyandhāścāpare deva rogārtāścāpare tathā |
narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai || 45 ||
[Analyze grammar]

maheśvara uvāca |
brāhmaṇānvedaviduṣaḥ siddhāndharmavidastathā |
paripṛcchantyaharahaḥ kuśalākuśalaṃ tathā || 46 ||
[Analyze grammar]

varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā |
labhante svargatiṃ nityamiha loke sukhaṃ tathā || 47 ||
[Analyze grammar]

sa cenmānuṣatāṃ yāti medhāvī tatra jāyate |
śrutaṃ prajñānugaṃ cāsya kalyāṇamupajāyate || 48 ||
[Analyze grammar]

paradāreṣu ye mūḍhāścakṣurduṣṭaṃ prayuñjate |
tena duṣṭasvabhāvena jātyandhāste bhavanti ha || 49 ||
[Analyze grammar]

manasā tu praduṣṭena nagnāṃ paśyanti ye striyam |
rogārtāste bhavantīha narā duṣkṛtakarmiṇaḥ || 50 ||
[Analyze grammar]

ye tu mūḍhā durācārā viyonau maithune ratāḥ |
puruṣeṣu suduṣprajñāḥ klībatvamupayānti te || 51 ||
[Analyze grammar]

paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ |
prakīrṇamaithunā ye ca klībā jāyanti te narāḥ || 52 ||
[Analyze grammar]

umovāca |
sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca |
śreyaḥ kurvannavāpnoti mānavo devasattama || 53 ||
[Analyze grammar]

maheśvara uvāca |
śreyāṃsaṃ mārgamātiṣṭhansadā yaḥ pṛcchate dvijān |
dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute || 54 ||
[Analyze grammar]

yadi mānuṣatāṃ devi kadācitsa nigacchati |
medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate || 55 ||
[Analyze grammar]

eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ |
nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ || 56 ||
[Analyze grammar]

umovāca |
apare svalpavijñānā dharmavidveṣiṇo narāḥ |
brāhmaṇānvedaviduṣo necchanti parisarpitum || 57 ||
[Analyze grammar]

vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ |
avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ || 58 ||
[Analyze grammar]

yajvānaśca tathaivānye nirhomāśca tathāpare |
kena karmavipākena bhavantīha vadasva me || 59 ||
[Analyze grammar]

maheśvara uvāca |
āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ |
prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ || 60 ||
[Analyze grammar]

adharmaṃ dharmamityāhurye ca mohavaśaṃ gatāḥ |
avratā naṣṭamaryādāste proktā brahmarākṣasāḥ || 61 ||
[Analyze grammar]

te cetkālakṛtodyogātsaṃbhavantīha mānuṣāḥ |
nirhomā nirvaṣaṭkārāste bhavanti narādhamāḥ || 62 ||
[Analyze grammar]

eṣa devi mayā sarvaḥ saṃśayacchedanāya te |
kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 133

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: