Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
akāmāśca sakāmāśca hatā ye'sminmahāhave |
kāṃ yoniṃ pratipannāste tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe |
jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram || 2 ||
[Analyze grammar]

samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe |
kāraṇaṃ tatra me brūhi sarvajño hyasi me mataḥ || 3 ||
[Analyze grammar]

bhīṣma uvāca |
samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe |
saṃsāre'sminsamājātāḥ prāṇinaḥ pṛthivīpate || 4 ||
[Analyze grammar]

niratā yena bhāvena tatra me śṛṇu kāraṇam |
samyakcāyamanupraśnastvayoktaśca yudhiṣṭhira || 5 ||
[Analyze grammar]

atra te vartayiṣyāmi purāvṛttamidaṃ nṛpa |
dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira || 6 ||
[Analyze grammar]

brahmabhūtaścaranvipraḥ kṛṣṇadvaipāyanaḥ purā |
dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani || 7 ||
[Analyze grammar]

gatijñaḥ sarvabhūtānāṃ rutajñaśca śarīriṇām |
sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanamabravīt || 8 ||
[Analyze grammar]

kīṭa saṃtrastarūpo'si tvaritaścaiva lakṣyase |
kva dhāvasi tadācakṣva kutaste bhayamāgatam || 9 ||
[Analyze grammar]

kīṭa uvāca |
śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama |
āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ |
śrūyate na sa māṃ hanyāditi tasmādapākrame || 10 ||
[Analyze grammar]

śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām |
vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho |
nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svanaḥ || 11 ||
[Analyze grammar]

soḍhumasmadvidhenaiṣa na śakyaḥ kīṭayoninā |
tasmādapakramāmyeṣa bhayādasmātsudāruṇāt || 12 ||
[Analyze grammar]

duḥkhaṃ hi mṛtyurbhūtānāṃ jīvitaṃ ca sudurlabham |
ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt || 13 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava |
maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase || 14 ||
[Analyze grammar]

śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacānbahūn |
nābhijānāsi kīṭa tvaṃ śreyo maraṇameva te || 15 ||
[Analyze grammar]

kīṭa uvāca |
sarvatra nirato jīva itīhāpi sukhaṃ mama |
cetayāmi mahāprājña tasmādicchāmi jīvitum || 16 ||
[Analyze grammar]

ihāpi viṣayaḥ sarvo yathādehaṃ pravartitaḥ |
mānuṣāstiryagāścaiva pṛthagbhogā viśeṣataḥ || 17 ||
[Analyze grammar]

ahamāsaṃ manuṣyo vai śūdro bahudhanaḥ purā |
abrahmaṇyo nṛśaṃsaśca kadaryo vṛddhijīvanaḥ || 18 ||
[Analyze grammar]

vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ |
mithaḥkṛto'panidhanaḥ parasvaharaṇe rataḥ || 19 ||
[Analyze grammar]

bhṛtyātithijanaścāpi gṛhe paryuṣito mayā |
mātsaryātsvādukāmena nṛśaṃsena bubhūṣatā || 20 ||
[Analyze grammar]

devārthaṃ pitṛyajñārthamannaṃ śraddhākṛtaṃ mayā |
na dattamarthakāmena deyamannaṃ punāti ha || 21 ||
[Analyze grammar]

guptaṃ śaraṇamāśritya bhayeṣu śaraṇāgatāḥ |
akasmānno bhayāttyaktā na ca trātābhayaiṣiṇaḥ || 22 ||
[Analyze grammar]

dhanaṃ dhānyaṃ priyāndārānyānaṃ vāsastathādbhutam |
śriyaṃ dṛṣṭvā manuṣyāṇāmasūyāmi nirarthakam || 23 ||
[Analyze grammar]

īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyyabubhūṣakaḥ |
trivargahantā cānyeṣāmātmakāmānuvartakaḥ || 24 ||
[Analyze grammar]

nṛśaṃsaguṇabhūyiṣṭhaṃ purā karma kṛtaṃ mayā |
smṛtvā tadanutapye'haṃ tyaktvā priyamivātmajam || 25 ||
[Analyze grammar]

śubhānāmapi jānāmi kṛtānāṃ karmaṇāṃ phalam |
mātā ca pūjitā vṛddhā brāhmaṇaścārcito mayā || 26 ||
[Analyze grammar]

sakṛjjātiguṇopetaḥ saṃgatyā gṛhamāgataḥ |
atithiḥ pūjito brahmaṃstena māṃ nājahātsmṛtiḥ || 27 ||
[Analyze grammar]

karmaṇā tena caivāhaṃ sukhāśāmiha lakṣaye |
tacchrotumahamicchāmi tvattaḥ śreyastapodhana || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 118

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: